________________
उत्तराध्य. च-समुद्रलवणादि ऊषश्च-क्षारमृत्तिका लवणोषौ अयस्ताम्रत्रपुकसीसकरूप्यसुवर्णानि च प्रतीतानि, नवरमेषा सम्ब
| जीवाजीव |न्धिनो धातव एवैवमुक्ताः, सदा तेषु तत्सत्तादर्शनार्थ चैवमभिधानं, तेषु ह्यमूनि प्रागपि सन्त्येव, केवलं मलविगमाबृहद्धृत्तिः
विभक्तिः दादाविर्भवन्ति, 'वज्रश्च' हीरकः । हरितालो हिङ्गलको मनःशिलेति च प्रतीता एव, 'सासगंजणपवाले'त्ति, सासकश्च॥६८९॥ धातुविशेषोऽञ्जनं-समीरकं प्रवालकं च-विद्रुमः सासकाजनप्रवालानि, 'अन्भपडलऽभवालुय'त्ति अभ्रपटलं
प्रसिद्धम् अभ्रवालुका-अभ्रपटलमिश्रा वालुका 'बादरकाये' इति बादरपृथ्वीकायेऽमी भेदा इति शेषः 'मणिविहाणे
त्ति चस्य गम्यमानत्वात् 'मणिविधानानि च' मणिभेदाः । कानि पुनस्तानि ? इत्याह-गोमेजकश्च रुचकोऽङ्कः * स्फटिकश्च लोहिताक्षश्च 'मरगयत्ति मरकतो मसारगल्लः 'भुयमोयग'त्ति भुजमोचक इन्द्रनीलश्च ६ । चंदणगेरुयह
सगभत्ति चन्दनो गेरुगो हंसगर्भः पुलकः सौगन्धिकश्च बोद्धव्यः 'चंदप्पह'त्ति चन्द्रप्रभो वैडूर्यो जलकान्तः सूरकान्तश्च । इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेजकादयश्च क्वचित्कस्यचित्कथञ्चिदन्तर्भावाचतुर्दशेत्यमी ४ मीलिताः पत्रिंशद् भवन्तीति सूत्रसप्तकार्थः ॥ सम्प्रति प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायप्ररूपणामाहएए खरपुढवीए, भेया छत्तीसमाहिया। एगविहमनाणत्ता, सुहमा तत्थ वियाहिया ॥७७॥
॥६८९॥ एते खरपृथिव्यास्तदविभागाच तत्स्थजीवानां भेदाः षत्रिंशदाख्याताः, 'एगविहमणाणत्त'त्ति आर्षत्वादेकविधाः,
in Education Interna
For Private & Personel Use Only
Maw.jainelibrary.org