SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ जत्ती॥१॥" साऽस्त्येषामित्यर्शआदेराकृतिगणत्वादचि पर्याप्तास्तद्विपरीताश्चापर्याप्ताः, 'एवं' इत्यनेन पर्याप्तापर्याप्तभेदेन 'एते' सूक्ष्मा बादराश्च, पठन्ति च-'एगमेगे'त्ति एकैके द्विविधाः पुनः प्रत्येकमिति भावः । पुनरेषामेवोत्तरभेदानेवाह-'बायरा जेत्ति बादरा ये पुनः पर्याप्सा द्विविधास्ते व्याख्याताः, कथम् ? इत्याह-श्लक्ष्णा' इह चूर्णितलोप्टकल्पा मृदुः पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, 'खराः' कठिनाः 'च' समुच्चये 'बोद्धव्याः' अवगन्तव्याः, श्लक्ष्णाः सप्तविधाः 'तस्मिन्' इत्युक्तरूपभेदद्वये । यथा चामी सप्सविधास्तथाऽऽह-कृष्णा नीलाश्च 'रुधिराश्च' इति लोहिता रक्ता इतियावत् 'हारिद्राः' पीताः शुक्लाः 'तथे ति समुच्चये 'पंडुत्ति पाण्डवः-आपाण्डुः आ-ईपच्छुभ्रत्वमाज इतियावत् , इत्थं वर्णभेदेन पड्डिधत्वम् , इह च पाण्डुरग्रहणं कृष्णादिवर्णानामपि खस्थानभे|देन भेदाढ़ेदान्तरसम्भवसूचकं, पनकः-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि ६ विवर्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्वभेदसङ्ग्रहेऽपि भेदेनोपादानं, तत एव च मृत्तिकेति पृथ्वीपर्यायाभिधान मपि, अन्ये त्वाहुः-पनकमृत्तिका मरुषु पर्पटिकेति रूढा, यस्याश्चरणाभिघाते झगित्युज्जम्भणं, खरपृथिवीभेददर्शनोपक्रममाह-'खराः' प्रक्रमाद्वादरपृथिवीजीवाः षट्त्रिंशद्विधाः' पत्रिंशद्भेदाः। तानेवाह-'पृथिवी'ति भामा सत्यभामावच्छुद्धपृथिवी शर्करादिरूपा या न भवति, चशब्द उत्तरभेदापेक्षया समुच्चये, 'शर्करा' लघूपलसकलरूपा, 'वालुका च' प्रतीता, 'उपलः' गण्डशैलादिः, 'शिला च' दृषत् 'लोणूसे अयतंबतउयसीसयरूप्पसुवण्णे यत्ति लवणं in Education |w.jainelibrary.org a For Private Personal Use Only l
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy