SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वृहद्वृत्तिः ॥६८८ ॥ Jain Education Inte माह- 'तेषाम्' इति पृथिव्यादीनां 'भेदान्' विकल्पान् 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेष इति सूत्रार्थः ॥ 'यथोद्देशं निर्देश' इतिन्यायतः पृथिवीभेदानाह - दुविहा पुढविजीवा उ, सुहुमा बायरा तहा । पज्जत्तमप्पज्जत्ता, एवमेव दुहा पुणो ॥ ७० ॥ बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया । सण्हा खरा य बोद्धव्वा, सण्हा सत्तविहा तहिं ॥ ७१ ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमट्टिया, खरा छत्तीसईविहा ॥ ७२ ॥ पुढेवी य सकेरा वालुया य उबले सिलॉ य लोणूंसे । अयतयतंसीसंगरुप सुवन्ने य वैहरे य ॥ ७३ ॥ हरियाले हिंगुलुए मँगोसि लांसासगंजणेपवले । अब्भपडलन्भवालुये वायरकाए मणिविहाणा ॥ ७४ ॥ गोभिजएँ य रुयेंगे अके फलिहे य लोहियखे य । मरगयमसारले भुयमोय इंदेनीले य ॥ ७५ ॥ चंदणगेरुयहं सगर्भ पुल सोगंधि य बोद्धव्वे । चंदपभवे लिए जैलकंते सूरकंते य ॥ ७६ ॥ 'द्विविधाः' द्विभेदाः पृथिवीजीवाः 'तुः' प्राग्वत् 'सूक्ष्माः' सूक्ष्मनामकर्मोदयाद् 'बादरा:' बादरनामकर्मोदयात्, तथा 'पजत्तमपजत्त'त्ति तत्र 'पर्याप्ताः' आहारशरीरेन्द्रियोच्छ्वासवामनोऽभिनिर्वृत्तिहेतुस्तथाविधदलिकं पर्याप्तिः, यत उक्तम्- "आहारसरीरें दिय उस्सासवओमणोऽभिचित्ती । होइ जओ दलियाओ करणं पइ सा उप१ आहारशरीरेन्द्रियोच्छ्वासवचोमनोऽभिनिर्वृत्तिः । भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥ १ ॥ For Private & Personal Use Only जीवाजीव विभक्ति० ३६ ॥ ६८८॥ jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy