________________
उत्तराध्य
बृहद्वृत्तिः
॥६८६॥
Jain Education
पर्यन्तवर्त्तिनि 'तु' विशेषणे इदमपि प्राग्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना' त्रिभागोना ' ततश्चे' ति ततः पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोर्नित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना - स्वप्रदेशसन्निचितिः, | निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात् इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम् उक्तं हि - " देहेतिभागो झुसिरं तत्पूरणतो तिभागहीण "त्ति, इति सूत्रार्थः ॥ एतानेव कालतः प्ररूपयितुमाह
गते साइया, अपज्जवसियावि य । पुहुत्तेण अणाइया, अपज्जवसियाविय ॥ ६४ ॥
'एकत्वेन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सिद्ध्यन्ति स तेषामादिरस्ति न तु कदाचिन्मुक्तेर्भस्यन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन वहुत्त्वेन सामस्त्यापेक्षयेतियावत् किमित्याहअनादिका अपर्यवसिता अपि च, न हि कदाचित्ते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः ॥ सम्प्रत्येषामेवोपा|धिनिरपेक्षं खरूपमाह -
अरुविण जीवघणा, नाणदंसणसन्निया । अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ ॥ ३५ ॥ रूपिणः - उक्तन्यायेन रूपरसगधस्पर्शवन्तः तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात् उक्तं द्यागमे - " से ण किण्हे ण नीले" इत्यादि, जीवाश्च ते सततोपयुक्ततया घनाश्च - शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवधना गमक१ देहत्रिभागः शुषिरं तत्पूरणात् त्रिभागहीनेति
For Private & Personal Use Only
जीवाजीव
विभक्ति०
३६
||६८६॥
www.jainelibrary.org