________________
उत्तराध्य. बृहद्वृत्तिः ॥६८५॥
"गंतूण जोयणं तु परिहायइ अंगुलपुहुत्तं"ति । अत्र च केचित्पठन्ति-"अज्जुणसुवन्नगमई सा पुढवी निम्मला सहा
जीवाजीव वेणं। उत्ताणगछत्तगसंठिया य भणिया जिणवरेहिं ॥१॥" तत्र चार्जुन-शुक्लं तच तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुनसुवर्णकमयी 'सा' इतीपत्प्राग्भारा 'निर्मला' खच्छा, किमुपाधिवशतः ? इत्याह-खभावेन' खरूपेण | विभक्ति उत्तानकम्-ऊर्द्धमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च 'भणिता' उक्ता जिनवरैः, प्राकू सामान्यतरछत्रसंस्थितेत्यु
तमिह तृत्तानत्वं तद्विशेष उच्यत इति न पौनरुत्यम् । शङ्खाङ्ककुन्दानि-प्रतीतानि तत्सङ्काशा-वर्णतस्तादृशी अत ६ एव 'पंडुरेति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयार्थः ॥ यदीशी सा पृथ्वी ततः किमित्याह
सीआए जोअणे तत्तो, लोयंतो उ वियाहिओ ॥ ६ ॥ 'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्या उक्तरूपायाः 'लोकान्तः' लोकपर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्किं तत्र सर्वत्र सिद्धास्तिष्ठन्त्युता-men न्यथा ? इत्याह
१ गत्वा योजनं तु परिहीयतेऽङ्गुलपृथक्त्वं
中K+K4K+3
Join Education
1447onal
For Private & Personal Use Only
Iww.jainelibrary.org