________________
जीवाजीव विभक्तिः
३६
उत्तराध्य. भेदात् सङ्घातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते, तथा भेदादेव परमाणु"रिति (तत्त्वा० अ०
||५ सू० २६-२७ भाष्यम् ) ॥ एतानेव क्षेत्रत आहबृहद्धृत्तिः
एगत्तेण पुहुत्तेणं, खंधा य परमाणु य। ॥३७॥ __लोएगदेसे लोए अ, भइअव्वा ते उ खित्तओ। एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥११॥
लोकस्य-चतुर्दशरज्ज्वात्मकस्यैकदेशः-एकद्यादिसङ्ख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च 'भक्तव्याः' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे 'क्षेत्रमाश्रित्य, अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात्स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात्परिणतेबहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, यदुक्तम्-“एगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माइजे" त्यादि, अन्ये तु सङ्खयेयेषु |च प्रदेशेषु यावत्सकललोकेऽपि तथाविधाचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते, 'अतः' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः तेषां' स्कन्धादीनां वक्ष्ये 'चतुर्विध साधनादिसपर्यवसितापर्यवसितभेदेनानन्तरमेव वक्ष्यमाणेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं गाथेत्युच्यते, तथा च तलक्षणं-"विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तत्रेऽस्मिन् यदसिद्धं गाथेति तत्पण्डितै यम् ॥१॥” इति, अत्र च दश१ एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायात्
॥६७४॥
in Eduentan
en
For Private & Personel Use Only
www.jainelibrary.org