________________
CARRORSE
"तेषाम' इति विभजनीयत्वेन प्रक्रान्तानां भवेत्' स्थाजीवानामजीवानां चेति सूत्रार्थः ॥ तत्र खल्पवक्तव्यत्वादद्रव्यतोऽजीवप्ररूपणामाह
रूविणो चेवऽरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥ ४ ॥ धम्मथिकाए तसे, तप्पएसे य आहिए। अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥ आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ | रूपस्पर्शाद्याश्रया मूर्तिस्तदेषामेषु वाऽस्तीति रूपिणः 'चः' समुच्चये 'एवेति पूरणे 'रूवी य'त्ति अकारप्रश्लेषात्प्राग्वद्वचनव्यत्ययाद्वाऽरूपिणश्च, नैषामुक्तरूपं रूपमस्तीतिकृत्वा, अजीवाः 'द्विविधाः उक्तभेदतो द्विविधाः भवेत्ति भवेयुः, |तत्रापि 'अरूवि'त्ति अरूपिणः 'दशधा' दशप्रकाराः 'उक्ताः' प्रतिपादितास्तीर्थकृदादिभिरिति शेषः, पश्चानिर्दिFष्टत्वेऽपि चोक्तन्यायतोऽनन्तरत्वाद्वाऽमीषां प्रथमत उपादानं, रूपिणः 'अपिः' पुनरर्थस्ततश्च रूपिणः पुनः 'चतु
विधाः' चतुष्प्रकारा उभयत्राजीवा इति प्रक्रमः । तत्रारूपिणो दशविधानाह-धारयति गतिपरिणतजीवपुद्गलां
स्तत्खभाव इति धर्मः अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः-सङ्घातोऽस्तिकायस्ततो धर्मश्चासावस्तिकायश्च ४|धर्मास्तिकायः-सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यं, तस्य-धर्मास्तिकायस्य दिश्यते-प्रदेशा-14 |पेक्षया समानपरिणतरूपत्वेऽपि देशापेक्षायां असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यते-उपदिश्यत इति
Jain Educa
t
ional
For Private & Personel Use Only
www.jainelibrary.org
IX