SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः अणणुपुवीए ऊ एगाएगुत्तराय सेढीए । छत्तीसगच्छगाए गुणिया अन्नोन्नदुरुपूणा ॥६॥णामे छबिहणामे तत्थविजीवाजीव भावे खओवसमियम्मि । जम्हा वट्टइ भावे सबसुयं खओवसमियंमि ॥ ७॥ ओयरति पमाणे पुण भावपमाणं विभक्तिः मि तंपि तिविहं तु । गुणणयसंखपमाणं ओयरति गुणपमाणंमि ॥८॥ तत्थवि णाणे तहियपि आगम लोउत्तरे अणंगे य । कालियसुए य तत्तो अहवावी आगमतियंमि ॥९॥ अत्तअणंतरपारंपरे य उभयंमि तं समोयरई । ण णएसु समोयरई समोयरइ उ संखपरिमाणे ॥१०॥ तत्थवि य कालियसुए अक्खरपायाइएसु ओयरइ । वित्तवय ओसण्णं ससमयवत्तव ओयरति ॥ ११ ॥ अत्थहिगारो इत्थं जीवाजीवेहिं होइ णायचो । एमेव समोयरई । जं जत्थ समोयरइ दारे ॥ १२ ॥ निक्खेवावसरो पुण अह अणुपत्तो य तत्थ निक्खेवे । णिक्खेवो णासोत्ति य हा १ अनानुपुर्व्या त्वेकायेकोत्तरायां श्रेण्याम् । पटुिंशद्गच्छगतायां गुणिता अन्योन्यं द्विरूपोनाः ॥ ६॥ नाम्नि षडिधे नाग्नि तत्रापि भावे || बायोपशमिके। यस्मात् वर्त्तते भावे सर्व श्रुतं क्षायोपशमिके ॥७॥ अवतरति प्रमाणे पुनर्भावप्रमाणे तदपि त्रिविधं तु । गुणनयसङ्ख्या प्रमाणानि अवतरति गुणप्रमाणे ॥८॥ तत्रापि ज्ञाने तत्रापि आगमे अवतरति लोकोत्तरे अनङ्गे च । कालिकश्रुते च तत्राथवापि आगमत्रिके | ॥९॥ आत्मानन्तरपरम्परेषु चोभयस्मिन्नपि तत्समवतरति । न नयेषु समवतरति समवतरति तु संख्यापरिमाणे ॥ १० ॥ तत्रापि च कालिकश्रुते अक्षरपादादिकेष्ववतरति । वक्तव्यतायां प्रायशः स्वसमयवक्तव्यतायामवतरति ॥ ११ ॥ अर्थाधिकारोऽत्र जीवाजीवाभ्यां | भवति ज्ञातव्यः । एवमेव समवतरति यद्यत्र समवतरति द्वारे ॥ १२ ॥ निक्षेपावसरः पुनरथानुप्राप्तश्च तत्र निक्षेपे । निक्षेपो न्यास इति च JainEducational For Private Personel Use Only Lw.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy