SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६६७॥ मिक्षितव्यमित्युक्तं, तथ दानश्राद्धादिवेश्मनि क्वचिदेकत्रैव स्यादत आह-समुदान' भैक्षं न त्वेकभिक्षामेव तच्चोञ्छ-12 अनगारगमिष उम्छम्-अन्यान्यवेश्मतः खल्पं खल्पमामीलनात् , मधुकरवृत्त्या हि भ्रमत ईरगेष भवतीत्येवमुक्तम् , 'एषयेत्' गवेषयेत्, एतबोत्सूत्रमपि स्यादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम्-आगमाभिहितोद्गमैषणाधवा तिमार्गाधात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्धेन वपरप्रशंसादिहेतुनाऽनुत्पादितं जास्यादिजुगुप्सितजन- ध्य. ३५ सम्बन्धि वा न भवति, तथा लाभचालाभश्च लाभालाभं तस्मिन् संतुष्टः-ओदनादेः प्राप्तावप्राप्तौ च सन्तोषवान् न तु वान्छाविधुरितचित्त इति भावः, इह च लाभेऽपि वान्छोत्तरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति पिण्डो-भिक्षा तस्य पातः-पतनं प्रक्रमापात्रेऽस्मिन्निति पिण्डपातं-भिक्षाटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति तपखी, पाठान्तरतश्च पिण्डस्य पातः पिण्डपातस्तं गवेषयेत् , उभयत्र च वाक्यान्तरविषयत्वादपौनरुत्यम् । इत्थं |च पिण्डमवाप्य यथा भुञ्जीत तथाऽऽह-'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान् , न 'रसे' स्निग्धमधुरादौ 'गृद्धः' प्राप्तावभिकाङ्क्षावान् , कथं चैवंविधः?, यतः 'जिब्भादंते'त्ति प्राकृतत्वाद्दान्ता-वशीकृता जिह्वा-रसना येनासौ दान्तजिह्वोऽत एव 'अमूर्छितः' संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि-"नो वामाओ हणुयातो दाहिणं, ॥६६७॥ दाहिणाओ वा वामं चालेइ" एवंविधश्च सन् 'न' नैव 'रसट्टाए'त्ति रसाथ सरसमिदमहमाखादयामीति धातुवि. १ न वामात् हनुनो दक्षिणं न दक्षिणाद्वा वामं चालयति Jain Education Inter For Private & Personel Use Only -6-14 ainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy