________________
शेषो वा रसः स चाशेषधातूपलक्षणं ततसदुपचयः स्थादित्येतदर्थ 'न भुंजीत' नाभ्यषहरेत् , किमर्थं तह-त्याहयापना-निर्वाहः स चार्थात्संयमस्य तदर्थ 'महामुनिः' प्रधानतपस्खी, अनेन पिण्डविशुद्धिरुक्ता । तदेवमादौ मलगणान विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तनिषेधार्थमाह-अर्चनां' पुष्पादिभिः पूजां 'रचना' निषद्यादिविषयां खस्तिकादिन्यासात्मिकां वा 'च' समुच्चये 'एवः' अवधारणे नेत्यनेन संभन्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचाsभिष्टवनं 'पूजनं' विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथेति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामोषध्यादिरूपा वा सत्कारश्च-अर्घप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव 'प्रार्थयेतू' ममेदं स्यादित्यभिलपेत् । किं पुनः कुर्यादित्याह-'शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिश्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः-शरीरं येन स तथा विहरेदप्रतिबद्धविहारितयेति गम्यते 'यावदिति मर्यादायां 'कालस्य' इति मृत्योः 'पजयत्ति' 'पयायः' परिपाटी प्रस्ताव इतियावत्, यावन्मरणसमयः क्रमप्राप्तो भवतीति । एवंविधानगारगुणस्थश्च यावदायुर्विहत्य मृत्युसमये यत्कृत्वा ४ यत्फलमवाप्नोति तदाह-'णिज्जूहिऊण'त्ति परित्यज्य 'आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव,
Jain Education Intern
For Private & Personel Use Only
orijainelibrary.org