________________
-
उत्तराध्य.
बृहद्वृत्तिः
अनगारग|तिमार्गाध्य. ३५
॥६६३॥
ग्दृष्टिः' सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्मात्तृतीयाथै पञ्चमी विशेषेण-तत्प्रतिवन्धपरित्यागरूपेण निर्मुक्तः-त्यक्तो विनिर्मुक्तोऽनगार इति प्रक्रमः, तथा मार्गगसोईयोरपि, पूर्वत्र-मोक्षमार्गगतिनामन्यध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः, इत्थमेषां चतुर्विधत्वेन केनेह प्रकृतमित्याह-अधिकारः |'भावमग्गि'त्ति सुव्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वाद्भावानगारेण च ज्ञातव्य इति गाथात्रयाषयवार्थः । गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
सुणेह मे एगमणा, मग्गं सव्वन्नु (बुद्धेहि) देसियं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ __ 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेषः, एकाग्रमनसः, कोऽर्थः १-अनन्यगतचित्ताः सन्तः शिष्या इति शेषः, किं तत् ? इत्याह-'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैः-अवगतयथास्थितवस्तुतत्त्वैरुत्पन्नकेवलैरहद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वत्युक्तं भवति, देशित-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम् 'आचरन्' आसेवमानः 'भिक्षुः' अनगारः 'दुःखाना' शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकरः भवेत्' स्यात् , सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्ग तहतिं च शृणुतेस(र्थत) उक्तं भवतीति सूत्रार्थः ॥ यथाप्रतिज्ञातमेवाह
॥६६३॥
Jan Education
For Private Personel Use Only
R
ainelibrary.org