SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६६२॥ कुमारा जाव वेमाणिय"त्ति, अनेनान्तर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः ॥ लेश्याध्यइत्थं लेश्यानां नामाद्यभिधाय साम्प्रतमध्ययनार्थमुपसंजिहीपुरुपदेशमाह यनं. ३४ तम्हा एयासि लेसाणं,अणुभावं वियाणिया। अप्पसत्थाउ वज्जित्ता, पसस्थाओ अहिट्ठए मुणि ॥३१॥ त्तिबेमि॥ ॥लेसज्झयणं ॥३४॥ 'तम्ह'त्ति यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् 'एतासाम्' अनन्तरमुक्तानां लेश्यानाम् || 'अनुभागम्' उक्तरूपं विज्ञाय' विशेषेणावबुध्य अप्रशस्ताः कृष्णाद्यास्तिस्रो वर्जयित्वा 'प्रशस्ताः' तैजस्याद्यास्तिस्रः 'अधितिष्ठेत्' भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थः । 'इति' परिसमाप्ती, ब्रवीमीति पूर्ववत्, नयाश्च प्राग्वत् ॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीकायां चतुस्त्रिंशं लेश्याध्ययनं समाप्तम् ॥ ३४॥ H ॥६३२॥ . .DECISTERESTRADASTRA.COMREHERESTRA T E इति श्रीमदुत्तराध्य. शिष्य श्रीशान्तिसू० वृत्तौ चतुस्त्रिंशत्तमं लेश्याध्ययनं समाप्तम् ॥ " " " " " * Jain Education Inter For Private & Personel Use Only R ainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy