SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Educatio साहिं सव्वाहिं पढमे समयंमि परिणयाहिं तु । न हु करसह उबवत्ति परे भवे अस्थि जीवस्स ॥ ५८ ॥ | लेसाहिं सव्वाहिं चरमे समयंमि परिणयाहिं तु । नहु कस्स उववन्ति परे भवे अस्थि जीवस्स ॥ ५९ ॥ अंतमुहुत्तंमि गए अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं जीवा गच्छति परलोयं ॥ ६० ॥ ‘लेश्याभिः’ उक्तरूपाभिः’ 'सर्वाभिः' इति परिपि प्रथमे समये तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिः, लक्षणे तृतीया, 'तुः' "पूरणे 'न हु' नैव कस्यापि 'उपवत्ति' त्ति 'उत्पत्तिः' उत्पादः, पठ्यते च 'नवि कस्सवि उववाओ'त्ति सुगमं, 'परे' अन्यस्मिन् 'भवे' जन्मनि 'भवति' विद्यते 'जीवस्य' जन्तोः । तथा लेश्याभिः सर्वाभिः 'चरमे समये' इत्यन्तसमये परिणताभिस्तु 'नहु' नैव कस्याप्युत्पत्तिः परे भवे भवति जीवस्य । कदा तर्हि ? इत्याह- अन्तर्मुहूर्त्ते 'गत एव' अतिक्रान्त एव, तथाऽन्तर्मुहूर्त्त शेषके चैव - अवतिष्ठमान एव लेश्याभिः | परिणताभिरुपलक्षिता जीवा गच्छन्ति 'परलोकं' भवान्तरम् इत्थं चैतन्मृतिकाले भाविभवलेश्याया उत्पत्तिकाले वाऽतीतभवलेश्याया अन्तर्मुहूर्त्तमवश्यम्भावात्, न त्विह विपरीतमवधार्यते - अन्तर्मुहूर्त्त एव गत इत्यन्तमुहूर्त्त एव शेषक इति च, देवनारकाणां खखलेश्यायाः प्रागुत्तरभवान्तर्मुहूर्त्तद्वय सहितनिजायुःकालं यावदवस्थितत्वात् उक्तं हि प्रज्ञापनायाम् - "जलेसाइं दवाई आयतित्ता कालं करेति तल्लेसेसु उववज्जइ'त्ति, तथा 'कण्हलेसे णेरतिए कण्हलेसेसु | रइएस उववज्जति कण्हलेसेसु उच्वट्टर, जलेसे उववज्जइ तलेसे उबट्टति, एवं नीललेसेवि काउलेसेवि, एवं असुर ational For Private & Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy