SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सेवेइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥ २५ ॥ जहा पोम्म जले जायं, नोवलिप्पइ वारिणा ।। एवं अलित्तं कामहि, तं वयं बूम माहणं ॥ २६ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंसत्तं गिहहत्थेहि, तं वयं ब्रूम माहणं ॥ २७ ॥ पसुबंधा सव्ववेया, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ २८ ॥ नवि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रणवासेणं, कुसचीरेण न तावसो ॥ २९॥ समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होई, तवेणं होइ तावसो |॥ ३०॥ कम्मुणा भणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुदो हवइ कम्मुणा ॥३१॥ एए पाउचरे बुद्धे, जेहिं होइ सिणायओ। सव्वकम्मविणिम्मुक्कं, तं वयं बूम माहणं ॥३२॥ एवं गुणसमाउत्ता, जे हवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥ ३३ ॥ | अग्गिहोत्तेत्यादिसूत्राण्यष्टादश प्रायः स्पष्टान्येव, नवरम् , अग्निहोत्रम्-अग्निकारिका, सा चेह-“कर्मेन्धनं समा|श्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ॥१॥” इत्यादिरूपा परिगृह्यते, तदेव मुख-प्रधानं येषां तेऽग्निहोत्रमुखा वेदाः, वेदानां हि दध्यादेवि नवनीतादि आरण्यकमेव प्रधानम् , उक्तं हि-"नवनीतं यथा दन्नश्चन्दनं मलयादिव । औषधिभ्योऽमृतं यद्वद्वेदेष्वारण्यकं तथा ॥१॥" तत्र च दशप्रकार एव १ प्रत्यन्तरे गाथेहाधिकेक्ष्यते उत्तराध्य.८८ For Private & Personal Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy