SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ -SCASCCCCC यज्ञीया .. उत्तराध्य. लभूत्वा पृच्छति 'त'मिति प्रक्रान्तं महामुनिम् । कथं पृष्टवानित्याह-'वेयाण' इत्यादि, गतार्थमव, नवरं 'हि' व्यक्त Iमभिधेहि. पुनः पुनर्ब्रहीत्युच्चारणमत्यादरख्यापनार्थ 'एतद्' उक्तरूपं 'मे' मम संशेतेऽस्मिन् मन इति संशयस्तं-I7 बृहद्वृत्तिः संशयविषयं-वेदमुखादि साधो ! कथय पृष्ट इत्युपसंहारवचनमिति सूत्रत्रयार्थः॥ इत्थं पृष्टो मुनिराह॥५२४॥ अग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसा मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥१६॥ जहा चंदं गहाइया, चिटुंते पंजलीउडा। वंदगाणा नमसंता,उत्तम मणहारिणो॥१७॥ अजाणगा जन्नवाई, विजामाहणसंपया। मूढा सज्झायतवसा,भासच्छन्ना इवग्गिणो॥१८॥जो लोए बंभणो वुत्तो,अग्गी वा महिओजहा। सदा कुसलसंदिडं, तं वयं बूम माहणं ॥ १९॥ जो न सज्जइ आगंतुं, पव्वयंतो न सोअई । रमए अजवयणमि, तं वयं बूम माहणं ॥ २०॥ जायरूवं जहामढे, निद्धंतमलपावगं । रागद्दोसभयाईयं, तं वयं बूम माहणं ॥२१॥ तवस्सियं किसं दंतं, अवचियमंससोणिअं। सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ॥१॥] तसे पाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ २२॥ कोहा वा जइवा दाहासा, लोहा वा जइवा भया । मुसं न वयई जो उ, तं वयं बूम माहणे ॥ २३॥ चित्तमंतमचित्तं वा, अप्पं वा जइवा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥ २४ ॥ दिव्वमाणुस्सतेरिच्छं, जो न १ इतः प्राग् अधिकेयं गाथा पुस्तकान्तरे RSALALASAHARSASSAGE Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy