SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ROCRACTERRORESCAUS विनाऽन्यत्र निःस्पृह इतियावत् , 'न' नैवान्नम्-ओदनादि तदर्थ, पीयत इति 'कृत्यलुटोऽन्यत्रापी'(पा०३-३-११३) तिवचनात्कर्मणि ल्युटि पानम्-आचाम्लादि तद्धेतुंवा-तन्निमित्तं वा,नापि 'निर्वाहणाय वा वस्त्राभ्यङ्गतैलादिना यापनार्थ सर्वत्रात्मन इति गम्यते, किमर्थं तर्हि ? इत्याह-'तेषां' याजकानां 'विमोक्षार्थ' यथा कथं नु नामामी विमुक्तिमामुयुरिति प्रयोजनार्थम् 'इदं वक्ष्यमाणं वचनमब्रवीत् , किं तदित्याह-'नवि'त्ति नैव जानासि वेदानां मुखं वेदमुखं-यत्तेषु प्रधानं नापि यज्ञानां यन्मुखम्-उपायो नक्षत्राणां मुखं-प्रधानं यच, यच्च धर्माणां वा मुखम्उपायस्तद् ,अनेन तस्य वेदयज्ञज्योतिधर्मानभिज्ञत्वमुक्तं । सम्प्रति पात्राविज्ञतामाह-'जे' इत्यादि, व्याख्यातप्रायमेव, नवरम् , अथ जानासि ततो भणेत्याक्षेपाभिधानमिति सूत्रचतुष्टयार्थः ॥ एवं च तत्राक्षिसवति भगवति स किं कृतवानित्याह| तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलीहोउं, पुच्छई तं महामुणिं ॥१३॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं ब्रूहि, बूहि धम्माण वा मुहं ॥ १४ ॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । एयं मे संसयं सव्वं, साहू ! कहय पुच्छिओ ॥१५॥ 'तस्येति मुनेराक्षेपः-प्रश्नस्तस्य प्रमोक्षः-प्रतिवचनं तं 'चः' पूरणे 'अचयंतो'त्ति अशनवन् दातुमिति गम्यते तस्मिन्' इति यज्ञे 'द्विजः' ब्राह्मणः 'सपर्षत्' सभान्वितः प्रकृतोऽञ्जलिः-उभयकरसंपुटात्मको येनासौ प्राञ्जलि 1 Jan Education in For Private Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy