________________
उत्तराध्य. बृहद्धृत्तिः
॥५२३॥
तत् , ततो ये चतुर्दशविद्यास्थानपारगताः, अत एव च ये 'समर्थाः' शक्तिमन्तः समुद्धां भवसमुद्रादिति गम्यते, यज्ञीया'तेसिं'ति सुव्यत्ययात् 'तेभ्यः' अनन्तरमुक्तरूपेभ्यः द्विजेभ्यः 'सबकामिय'न्ति सर्वाणि कामानि-अभिलषणीयवस्तूनि यस्मिंस्तत्सर्वकाम्यं, यद्वा सर्वकामनिवृत्तं तत्प्रयोजनं वा सर्वकामिकं, पडूरसोपेतमित्यर्थः, शेषं स्पष्टमिति सूत्रत्र-14
ध्यय. २५ यार्थः ॥ एवमुक्तो मुनिः स कीडग् जातः ? किं वा कृतवान् ? इत्याह| सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि रुट्टो नवि तुट्ठो, उत्तमट्ठगवेसओ ॥९॥ नण्णहूँ| पाणहेउं वा, नवि निव्वाहणाय वा । तेसिं विमुक्खणहाए, इमं वयणमब्यवी ॥१०॥ नवि जाणसि वेयमुहुं, नवि जन्माण जं मुहं । नक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥११॥ जे समत्था समुद्धत्तुं, परं
अप्पाणमेव य । न ते तुमं विजाणासि, अह जाणासि तो भण ॥१२॥ । 'सः' इति जयघोषनामा 'तो'ति यज्ञे 'एवेति एवम्-उक्तप्रकारेण 'प्रतिषिद्धः' निराकृतः, केन ?-'याजकेन' यज्ञकर्ता विजयघोषब्राह्मणेन महामुनि पि 'रुष्टः' इति रोपं गतः "बहुं परघरे अत्थि विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो ण वा ॥१॥” इत्याद्यागमपरिभावनातो, नापि 'तुष्टः' परितोष प्राप्तः, किन्तु
॥५२३॥ समतयैव स्थित इति भावः,किमित्येवं ?, यत उत्तमार्थो-मोक्षस्तमेव गवेषयते-अन्वेषयते इत्युत्तमार्थगवेषको,मुक्तिं
१ बहु परगृहेऽस्ति विविधं खाद्यं स्वाद्यं । न तस्मै पण्डितः कुप्येत् इच्छया परो दद्यान्नवा ॥ १॥
Jain Education in
For Private & Personal use only
Kaw.jainelibrary.org