________________
उत्तराध्य.
बृहद्वृत्तिः
॥६४९॥
RECTOR-SAMASSACSCGOOG
|दुविहा उ भावलेसा विसुद्धलेसा तहेव अविसुद्धा । दुविहा विसुद्धलेसा उवसमखइआ कसायाणं ॥ लेश्याध्यअविसुद्धभावलेसा सा दुविहा नियमसो उ नायवा । पिजंमि अदोसंमि अ अहिगारो कम्मलेसाए५४१|
यनं. ३४ नोकम्मदवलेसा पओगसा वीससा उ नायवा । भावे उदओ भणिओ छण्हं लेसाण जीवेसु ॥५४२॥ अज्झयणे निक्खेवो चउक्कओ दुविह होइ नायवो। ॥ ५४३ ॥ जाणगभवियसरीरं तवइरित्तं च पोत्थगाईसुं । अज्झप्पस्साणयणं नायवं भावमज्झयणं ॥ ५४४ ॥
लेसाणमित्यादि गाथा एकादश, तत्र 'लेसाणं ति सूत्रत्वाल्लेश्यायां, कोऽर्थः ?-लेश्याशब्दस्य निक्षेपश्चतुर्विधो | नामादि, 'दुविहो' इत्यादि प्राग्वद् यावत् ‘सा पुणो दुविह'त्ति, 'सा' व्यतिरिक्तलेश्या पुनर्द्विविधा, द्वैविध्यमेवाह -कर्मणि नोकर्मणि च, तत्र कर्मण्यल्पवक्तव्यैवेति तामुपेक्ष्य नोकर्मविषयामाह-'नोकर्मणि' कर्माभावरूपे भवति द्विविधा 'तुः' अवधारणार्थ इति द्विधैव । कथमित्याह--'जीवानाम्' उपयोगलक्षणानाम् 'अजीवानां च' तद्विपरी- ॥६४९॥ तानाम् , उभयत्र लेश्यति प्रक्रमः, अत्र च नोकर्मत्वमुभयोरपि कर्माभावरूपत्वात्सम्बन्धिभेदाच विभेदत्वं, तत्रापि द्विविधा जीवानां भवति ज्ञातव्या, 'भवमभवसिद्धियाणं' ति मस्यालाक्षणिकत्वात् सिद्धिशब्दस्य च प्रत्येकमभिस
Jain Eduent an inte
For Private & Personel Use Only
Sww.jainelibrary.org