________________
अथ लेश्याख्यं चतुस्त्रिंशमध्ययनम् ।
55-
454MARA
व्याख्यातं कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं, सम्प्रति चतुस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरा-/ ध्ययने कर्मप्रकृतय उक्ताः, तस्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थमिदमारभ्यते, अस्य चैवमभिसम्बन्धागतस्योपक्रमादिद्वारप्ररूपणा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपः, तत्र चास्य लेश्याऽध्ययनमिति नामातो लेश्याध्ययन-18 शब्दयोनिक्षेपमाह नियुक्तिकृत्लेसाणं निक्खेवो चउक्कओ दुविह होइ नायवो।
॥ ५३४॥ जाणगभवियसरीरा तवइरित्ता य सा पुणो दुविहा। कम्मा नोकम्मे या नोकम्मे हुँति दुविहा उ॥५३५॥ जीवाणमजीवाण य दुविहा जीवाण होइ नायवा। भवमभवसिद्धिआणं दुविहाणवि होइ सत्तविहा ॥
अजीवकम्मनो दवलेसा सा दसविहा उ नायवा। चंदाण य सूराण य गहगणनक्खत्तताराणं ॥५३७॥ हूँ आभरणच्छायणादंसगाण मणिकागिणीण जा लेसा। अजीवदवलेसा नायवा दसविहा एसा ॥५३८॥
जा दवकम्मलेसा सा नियमा छबिहा उ नायव्वा । किण्हा नीला काऊ तेऊ पम्हा य सुक्का य ५३९/
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org