________________
बृहद्वृत्तिः
उत्तराध्य. 'तम्ह'त्ति यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मात् 'एतेषाम्' अनन्तरमुक्तानां 'कर्मणां' ज्ञानावरणादीनामनुभागानुपलक्षणत्वात्प्रकृतिबन्धादींश्च 'विज्ञाय' विशेषेण-कटुकविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन वाऽवबुध्य, अनुभा
त्यध्य.३३ गानामेव च साक्षादुपादानमेषामेवाशुभानां प्रायो भवनिर्वेदहेतुत्वात् , 'एषाम्' इति कर्मणां 'संवरे' अनुपात्तानामु॥६४८॥ पादाननिरोधे 'चः' समुच्चये 'एवे' त्यवधारणे भिन्नक्रमस्ततः 'क्षपणे च' उपात्तानां निर्जरणे 'जए'त्ति 'यतेतैव' यत्न
कुर्यादेव, कोऽसौ ?-'बुधः' तत्त्वावगमवानिति सूत्रार्थः ॥ अमुमेवार्थमनुवादद्वारेण व्यक्तीकर्तुमाह नियुक्तिकृत्पगइठिई अणुभागं पएसकम्मं च सुटु नाऊणं। एएसिं संवेर खलु खवणे उ सयावि जइअवं ॥५३३॥ ४ | स्पष्टैव । 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत् ॥ इत्युत्त-13 द राध्ययनश्रुतस्कन्धटीकायां श्रीशान्याचार्यविरचितायां त्रयस्त्रिंशमध्ययनं समाप्तमिति ॥ ३३॥
NAGARCANSARKARSAKAS
इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराष्टी०कर्मप्रकृत्यभिधं त्रयस्त्रिंशमध्ययनं
॥६४८॥
भ
Jain Education in
For Private Personal use only
ainelibrary.org