SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte गरोपमसप्तभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ वैक्रियषकस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्घयेयभागन्यूनौ | आहारकतदङ्गोपाङ्गतीर्थ करनाम्नामन्तः सागरोपमकोटीकोटी, ननुत्कृष्टाऽपि एतावत्येवासां तिसृणां स्थितिरभिहिता, सत्यं, तथाऽपि ततः संङ्खयेयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदायः, कृतं प्रसङ्गेन प्रकृतं प्रस्तुम इति, तत्र यदुक्तं प्रदेशानं क्षेत्रकालौ च भावं चो (चात उत्तरं शृण्विति तत्र प्रदेशाग्रं क्षेत्रकालौ चाभिहितौ, सम्प्रति भावमभिधातुमाह सिद्धाणणंत भागो, अणुभागा हवंति उ । सव्वैसुवि पएसग्गं, सव्वजीवेसु (स) इच्छियं ॥ २४ ॥ 'सिद्धानाम् ' मुक्तानामनन्तभागवर्त्तित्वादनन्तभागः 'अनुभागाः ' रसविशेषा भवन्ति 'तुः' पूरणे' अयं चानन्त| भागोऽनन्तसङ्ख्य एवेति, अनेनैपामानन्त्यमेवेत्थं विशिष्टमुक्तं, सम्प्रति प्रदेशपरिमाणमाह - सर्वेष्वपि प्रक्रमादनुभागेषु | प्रदिश्यन्त इति प्रदेशा-बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रदेशाग्रं 'सङ्घजीवे सुनिज्झि (इच्छि ) यं' ति 'सर्वजीवेभ्यः भव्या भव्येभ्योऽतिक्रान्तं ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वादिति सूत्रार्थः ॥ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशबन्धं कालोक्त्या च स्थितिवन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपतास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुमाह तम्हा एएसि कम्माणं, अणुभागे वियाणिया । एएसिं संवरे चेव, खवणे य जए बुहे ॥ २६ ॥ तिबेमि ॥ ॥ कम्मपयडी ॥ ३३ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy