SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६४७॥ Jain Education Inte 6 % % पमाणि आर्षत्वाच सुपो लुक् उत्कृष्टेन व्याख्याता स्थितिः 'तुः' पूरणे आयुःकर्मणोऽन्तर्मुहूर्त्त जघन्यका । उदधिस| दृशनानां विंशतिकोटी कोट्यो नामगोत्रयोरुत्कृष्टा अष्ट मुहर्त्ता जघन्यका इति सूत्रपञ्चकार्थः । इत्थमुत्कृष्टा जघन्या च | स्थितिर्मूलप्रकृतिविषया सूत्रकारेणाभिहिता, विनेयानुग्रहार्थं तूत्तरप्रकृतिविषया प्रदर्श्यते तत्रोत्कृष्टा स्त्रीवेदसातवे - दनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटी कोट्यः, कपायपोडशकस्य चत्वारिंशन्नपुं| सकारतिशोकभयजुगुप्सानां पञ्चानां विंशतिः पुंवेदेहास्यैरंतिदेव गत्यानुपूर्वीद्वयाद्य संहनन संस्थान प्रशस्त विहायोगतिस्थिरं शुभं सुभगसुखरादेये यशः कीर्त्यचे गोत्राणां पञ्चदशानां दश न्यग्रोधसंस्थानद्वितीय संहननयोर्द्वादश सातिसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जार्द्धनाराचयोः षोडश वामनसंस्थान कीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तक| साधारणानामष्टानामष्टादश तिर्यग्मनुष्यायुषोः पल्योपमत्रयं, अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः, जघन्या तु | निद्रापञ्चकासातावेदनीयानां पण्णां सागरोपमसप्तभागास्त्रयः पल्योपमासङ्ख्येयभागन्यूनाः सातस्य तु द्वादश मुहूर्त्ताः मिथ्यात्वस्य पल्योपमासङ्घयेयभागोनं सागरोपमं आद्यकषायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैव न्यूनाः, क्रोधस्य संज्वलनस्य मासद्वयं मानस्य मासो मासार्द्धं मायायाः पुंवेदस्याष्टौ वर्षाणि शेषनोकर्षाय मनुष्यतिर्यग्गतिजीति|पञ्चकौदा रिकशरीरं तदङ्गोपाङ्गतैजस कोर्मण संस्थान पैसंहननपैवर्ण चतुष्कें तिर्यग्मनुष्यानुपूर्व्यं गुरुलधूपघातपराघतोच्छसातपोद्योत प्रशस्ता प्रशस्त विहायो गतियशः कीर्त्तिवर्जत्रसादिविंशतिनिर्माणनीचैर्गोत्राणां पट्पष्टयुत्तरप्रकृतीनां सा For Private & Personal Use Only कर्मप्रकृ त्यध्य. ३३ ॥६४७॥ jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy