________________
पथला निद्दानिहाय पयलपयला यु। ततो य थीणगिद्धी पंचमा होइ नायव्वा ॥ ५ ॥ चक्खु मचक्खूओहिस्स दंसणे केवले य आवरणे । एवं तु नवविगप्पं नायव्वं दंसणावरणं ॥ ६ ॥ वेयणियंपि हु (य) दुविहं सायमसायं च आहियं । सायस्स उ बहू भैया, एमेवासायस्सवि ॥ ७ ॥ मोहणियंपि य दुविहं, दंसणे चरणे तहा। दंसणे तिविहं वृत्तं चरणे दुविहं भवे ॥ ८ ॥ संमत्तं चैव मिच्छत्तं सम्मामिच्छत्तमेव य । एयाओ तिनि पयडीओ, मोहणिजस्स दंसणे ॥ ९ ॥ चरित्तमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहेव य ॥ १० ॥ सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाऊ, मणुस्साउं तहेब य । देवाऊयं चत्थं तु, आउकम्मं चविहं ॥ १२ ॥ नामकम्मं दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भैया, एमेव य असुहस्सवि ॥ १३ ॥ गोयं कम्मं दुविहूं, उच्च नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीपि आहियं ॥ १४ ॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमन्तरायं, समासेण वियाहियं ॥ १५ ॥
वरणेत्यादि सूत्राणि द्वादश, ज्ञानावरणं 'पञ्चविधं' पञ्चप्रकारं तच कथं पञ्चविधमित्याशङ्कायामाचार्य भेदादेवे| हावरणस्य भेद इत्यभिप्रायेणावार्यस्य ज्ञानस्यैव भेदानाह - श्रुतमाभिनिबोधिकमवधिज्ञानं तृतीयं मनोज्ञानं च केवलम्, एतत्स्वरूपं मोक्षमार्गाध्ययन एवोक्तम्। निद्राणं निद्रा, सा चेह सुखप्रतिबोधोच्यते, यदुक्तम् - "सुहपडिबोहो णिद्द"त्ति, १ सुखप्रतिबोधो निद्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org