________________
उत्तराध्यतथैवेति तेनैव निद्रावत्किञ्चिच्छुभरूपतात्मकेन प्रकारेण प्रचलत्यस्यामासीनोऽपीति प्रचला, उक्तं हि-“पयला / कर्मप्रकृ
होति ठियस्स उ"त्ति, 'निद्रानिद्रा च' अतिशयनिद्रा दुःखप्रतिबोधात्मिकाऽतिशयख्यापनार्थत्वाद् द्विरुच्चारणस्य, बृहद्वृत्तिः
त्यध्य.३३ यदुक्तम्-“दुहपडिबोहो य णिद्दणिद्द"त्ति, एवं 'प्रचलाप्रचला' प्रचलाऽतिशायिनी, सा हि चक्रम्यमाणस्यापि । ॥६४२॥ भवति, यथोक्तम्-"पैयलापयला उ चंकमओ"त्ति, चशब्दावुभयत्र तुल्यताख्यापको, द्वे अपि ह्यशुभतया तुल्ये
एवैते, तत उपरीति शेषस्ततश्च प्रकृष्टतराशुभानुभावतया ताभ्य उपरिवर्तिनी स्त्याना संहतोपचितेत्यर्थः | है ऋद्धिद्धिर्वा यस्यां सा स्त्यानर्द्धिः स्त्यानगृद्धि, प्राच्यश्चः समुच्चयार्थ इह योज्यते, एतदुदये च वासुदेववलार्द्ध
बलः प्रबलरागद्वेषोदयवांश्च जन्तुर्जायते, अत एव परिचिन्तितार्थसाधन्यसावुच्यते, यदुक्तम्-"थीणद्धी पुण दिण-| चिंतियस्स अत्थस्स साहणी पायं"ति, 'तुः' पूरणे पञ्चमी भवति ज्ञातव्या । 'चक्खुमचक्खूओहिस्स'त्ति मकारोऽलाक्षणिकः, ततश्चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य दर्शन इति च प्रत्येकं दर्शनशब्दो योज्यते| ततश्चक्षुर्दर्शने-चक्षुपा रूपसामान्यग्रहणे अचभृषि-चक्षुःसदृशानि शेपेन्द्रियमनांसि तदर्शने-तेषां खखविषयसामान्यपरिच्छेदे अवधिदर्शने-अवधिना रूपिद्रव्याणां सामान्यग्रहणे, तथा 'केवले य'त्ति प्रक्रमात्केवलदर्शने-सर्वद्रव्यपयाणां सामान्यावबोधे, आवरणमेतचक्षुर्दर्शनादिविषयभेदाचतुर्विधमत आह-'एवम्' इत्यनेन निद्रापञ्चविधत्वच
॥६४२॥ १प्रचला भवति स्थितस्यैव २ दुःखप्रतिबोधो निद्रानिद्रेति ३ प्रचलाप्रचला तु चंक्रम्यमाणस्य ४ स्त्यानर्द्धिः पुनर्दिनचिन्तितार्थस्य साधनी प्रायः |
SEARCLEASOKARNER
Jain Education instli
For Private & Personel Use Only
F
w.jainelibrary.org