SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. रायतनत्वेऽपि रागद्वेषयोरतिदुष्टत्वात्साक्षात् मोहस्य च तदायतनत्वात्तद्द्वारेणोद्धरणोपायान् प्रतिपत्तव्यान्निरूप्य यदा प्रमादस्था तु "जे जे अवाया परिवजियव"त्ति(पाठः) तदा रसनिषेवणादीनपायानुक्तन्यायतोऽभिधायोपसंहरन्नाहबृहद्वृत्तिः एवं ससंकप्पविकप्पणासु, संजायई समयमुवट्ठियस्स । ना० ३२ ॥६३७॥ अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७॥ | 'एवम्' उक्तप्रकारेण स्वस्य-आत्मनः सङ्कल्पाः-प्रक्रमाद्रागद्वेषमोहरूपाध्यवसायास्तेषां विकल्पना:-सकलदोषमूलत्वादिपरिभावनाः खसङ्कल्पविकल्पनास्तासूपस्थितस्य-उद्यतस्येति सम्बन्धः, किमित्याह-'संजायते' समुत्पद्यते ४ |'समय'ति आर्षत्वात् 'समता' माध्यस्थ्यमर्थान्-इन्द्रियार्थान् रूपादींश्चस्य भिन्नक्रमत्वात्सङ्कल्पयतश्च-यथा नैवैतेऽपाय| हेतवः किन्तु ? रागादय एवेत्युक्तनीत्या चिन्तयतो यदिवा समता-परस्परमध्यवसायतुल्यता सा चानिवृत्तिवादरसम्परायगुणस्थान एव, एतत्प्रतिपत्तणां हि बहूनामप्येकरूप एवाध्यवसाय इत्यनयैतदुपलक्ष्यते, तथा 'अथान्' जीवादीन् 'संकल्पयतश्च' शुभध्यानविषयतयाऽध्यवस्यतः 'ततः' इति समतायाः 'से' तस्य जन्तोः [साधोः] 'प्रहीयते' प्रकर्षण हानि याति,काऽसौ ?-'कामगुणेषु' रूपादिपु तृष्णा' अभिलाषो लोभ इतियावत् , समतायां हि द्विवि ॥६३७॥ साधायामपि प्राप्तायामुत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति । अथवा 'एवम्' उक्तप्रकारेण 'समकम्' एकका लम् 'उपस्थितस्य' उद्यतस्य रागायुद्धरणोपायेष्विति प्रक्रमः, यदिवा 'समयम्' एतदभिधायकं सिद्धान्तं प्रतीति शेषः। FACEXECORRCACAUG Jain Education International For Private & Personel Use Only A w w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy