SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ACH A त्वादुद्यच्छत्येव, कोऽर्थः ?-तत्प्रवृत्तावुत्सहत एव, 'रागी' रागवानुपलक्षणत्वाद् द्वेषी च सन् , रागद्वेषयोरेव सकलानर्थस्य परम्पराकारणत्वादिति सूत्रार्थः ॥ किमिति रागद्वेषवतः सकलाऽप्यनर्थपरम्परोच्यते ? इत्याशङ्कयाह विरजमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा। न तस्स सब्वेवि मणुन्नयं वा, निव्वत्तयंती अमणुन्नयं वा ॥१०६ ॥ विरज्यमानस्येति उपलक्षणत्वादद्विपतश्च 'चः' पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दालादिकाः पाठान्तरतो वर्णादिका वा तावन्त इति यावन्तो लोके प्रतीताः प्रकाराः खरमधुरादिभेदा येषां ते तावत्प्र काराः, बहुप्रभेदा इत्यर्थः, न 'तस्य' इति मनुजस्य 'सर्वेऽपि' समस्ता अपि मनोज्ञतां वा 'निर्वतयन्ति' जनयन्त्यमनोज्ञतां वा [निर्वर्त्तयन्ति,] किन्तु ?, रागद्वेषवत एव, खरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः किन्तु रक्तरप्रतिपत्रध्यवसायवशाद, उच्यते चान्यैरपि-"परित्राटकामुकशुनामेकस्यां प्रमदातनौ कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः॥१॥” ततो वीतरागस्य तन्निवर्त्तनहेत्वभावात्कथममी मनोज्ञतामनोज्ञतां वा निवर्तयेयुः ?,तदभावे च कथं विषयसेवनाक्रोशदानादिप्रयोजनोत्पत्तिः? इति, पूर्व सति मनोज्ञत्वेऽमनोज्ञत्वे च समस्य रूपादीनामकिञ्चित्करत्वमुक्तम् , इह तु मनोज्ञत्वामनोज्ञत्वे अपि तादृशस्य न भवत एवेत्युच्यत इति पूर्वस्माद्विशेष इति सूत्रार्थः ॥ तदेवं “जे जे उपाया पडिवजिय"त्ति प्रतिज्ञातरागद्वेषयोर्मोहस्य च परस्प न तस्य' इति मत एव, स्वरूपेणारपि-"परिणाटकाहत्वभावात्कथमम , रागद्वेषवत एव, स्खला जाप मनोज्ञता वापत .COCOCCMRCREGA4%AE ARAAMANCACA क्षमाः किन्तु रक्त Jain Education For Private Personel Use Only Delibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy