SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. सहाया भवन्तीत्येवमभिलापुकमप्यास्तामन्यमिति भावः, जिनकल्पिकापेक्षं चैतत् , एतेन च रागस्य हेतुद्वयपरि- प्रमादस्था हरणमुद्धरणोपाय उक्तः, उपलक्षणं चैतदीदृशामन्येषामपि रागहेतूनां च परिहारस्य, ततः सिद्धं द्वयोरप्युद्धरणोपा-IXना ३२ बृहद्वृत्तिः यानां तद्विपर्यये च दोषाणामभिसन्धानमिति सूत्रार्थः ॥ अनन्तरं रागद्वेषोद्धरणोपायविपर्यये यो दोष उक्तस्तमेव ॥६३६॥ दोषान्तरहेतुताऽभिधानद्वारेण समर्थयितुमाह तओसि जायंति पओअणाई, निमज्जिउं मोहमहन्नवमि । सुहेसिणो दुक्खविणोय [मुक्खणट्ठा, तप्पच्चयं उज्जमए अरागी ॥ १०५॥ | 'ततः' इति विकारापत्तेरनन्तरं 'से' तस्य 'जायन्ते' उत्पद्यन्ते प्रयोजनानि' विषयसेवनप्राणिहिंसादीनि 'निम-2 जितु'मित्यन्त वितण्यर्थत्वान्निमजयितुमिव निमजयितुं प्रक्रमात्तमेव जन्तुं मोहो महार्णव इवातिदुस्तरतया मोहमहार्णवस्तस्मिन् , किमुक्तं भवति ?-यैर्मोहमहार्णवनिमग्न इव जन्तुः क्रियते स ह्युत्पन्नविकारतया मूढ एवासीत् विषयासेवनादिभिश्च प्रयोजनैः सुतरां मुह्यतीति, कीदृशस्य पुनरस्य किमर्थ चैवंविधप्रयोजनानि जायन्ते ? इत्याह'सुखैषिणः' सुखाभिलषणशीलस्य 'दुःखविनोदार्थ' दुःखपरिहारार्थ पाठान्तरतो दुःखविमोचनाय वा, सुखैषितायां ॥६३६॥ | हि दुःखपरिहाराय विषयसेवनादिप्रयोजनसम्भव इति भावः, कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीहैन एव स्याद् ?, अत्रोच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं पाठान्तरतस्तत्प्रत्ययादुद्यच्छति चशब्दस्यैवकारार्थ Jain Education a l For Private Personel Use Only M w .jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy