________________
प्रमादस्था
ना० ३२
उत्तराध्य. कोहंचमाणंच तहेवमायं, लोभं दुगुंछ अरईरइंच।हासंभयं सोगपुमिथिवेयं, नपुंसवेयं विविहेयभावे॥१०॥
आवजई एवमणेगरूवे,एवंविहे कामगुणेसु सत्तो। अन्ने य एयप्पभवे विसेसे,कारुण्णदीणे हिरिमे वइस्सो॥१०३।। बृहद्वृत्तिः
__ क्रोधं च मानं च तथैव मायां लोभं-चतुष्टयमप्युक्तरूपं 'जुगुप्सां' चिकित्साम् 'अरति' अस्वास्थ्यं 'रति च। ॥६३५॥ विषयासक्तिरूपां 'हासं च वक्रविकाशलक्षणं 'भयं' साध्वसं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः ततः शोक
प्रियविप्रयोगजं मनोदुःखात्मकं पुंवेदं-स्त्रीविषयाभिलाषं स्त्रीवेदं-पुरुषाभिष्वङ्गं 'नपुंसकवेयंति नपुंसकवेदम्है उभयाभिलाषं 'विविधांश्च' नानाविधान 'भावान्' हर्षविषादादीनभिप्रायान् 'आपद्यते' प्राप्नोति, 'एवम्' अमुना
रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदाननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते 'कामगुणेषु' शब्दादिषु 'सक्तः' अभिष्वङ्गवान् उपलक्षणत्वाद् द्विष्टश्च, अन्यांश्च 'एतत्प्रभवान्' क्रोधादिजनितान् 'विशेपान्' परितापदुर्गतिपातादीन् , कीरशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः कारुण्यदीनो मध्यपदलोपी समासोऽत्यन्तदीन इत्यर्थः, 'हिरिमत्ति 'हीमान् लज्जावान्, कोपाधापन्नो
हि प्रीतिविनाशादिकमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं विभावयन् प्रायोऽतिदैन्यं लजां च भजते, तथा दावइस्स'त्ति आर्षत्वात् 'द्वेष्यः' तत्तद्दोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति सूत्रद्वयार्थः ॥ यतश्चैवं रागद्वेषावेव दुःखमू
लमतः प्रकारान्तरेणापि तयोरुद्धरणोपायाभिधानार्थ तद्विपर्यये दोषदर्शनार्थ चेदमाह
॥३५॥
Jan Education Inte
For Private
Personal Use Only
ainelibrary.org