________________
AARRESEASEARCAGRICARGAON
कुर्वन्ति 'किञ्चिदिति शारीरं मानसं चेति सूत्रार्थः॥ ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभावः, उच्यते
न कामभोगा समयं उविति, न यावि भोगा विगई उविति ।
जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेद ॥१०१॥ | 'न' नैव 'कामभोगाः' उक्तरूपाः 'समता' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत् , न चापि 'भोगाः' भुज्यमानतया सामान्येन शब्दादयः 'विकृति' क्रोधादिरूपाम् , इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुः? इत्याह-यः 'तत्प्रदोषी च' तेषु-विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान् , तेष्वेव रागीत्युक्तं भवति, स तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम् , उक्तं हि पूर्व'सतोरव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह-"समो य जो तेसु स वीयरागो" इत्यनेन गतार्थ|मेतत् , सत्यं, तस्यैव त्वयं प्रपञ्चः, उक्तं हि त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्वोच्यते' इति सूत्रार्थः ॥ किंखरूपाः पुनरसौ विकृतियाँ रागद्वेषवशादुपैतीत्याह
Jain Education
For Private & Personel Use Only
Kiww.jainelibrary.org