________________
उत्तराध्य.
स्था
बृहद्वृत्तिः
ना० ३२
॥६३४॥
भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, खमकामदशादिषु हि मनस एव केवलस्य व्यापार इति, 'कामगुणेषु' मनोज्ञरूपादिषु 'गृद्धः' आसक्तः 'करेणुमग्गावहिए वणागे' इति इवार्थस्य चस्य भिन्नक्रमत्वात् करेण्वाकरिण्या मार्गेण-निजपथेनापहृतः-आकृष्टः करेणुमार्गापहृतः 'नाग इव' हस्तीव, स हि मदान्धोऽप्यदूरवर्तिनीकरेणमुपदर्य तद्पादिमोहितस्तन्मार्गानुगामितया च गृह्यते सङ्ग्रामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति दृष्टान्तत्वेनोक्तः, आह-एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभिधानम् ?, उच्यते, एवमेतत् , मनःप्राधान्यविवक्षया वेतन्नेयं, यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोषः, इह चानानुपूर्व्यपि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थ सङ्केपत उपसंहारव्याजेनाह
एविंदियत्था य मणस्स अस्था, दुक्खस्स हे मणुयस्स रागिणो।
ते चेव थेवपि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥ १०॥ 'एवम्' उक्तन्यायेन 'इन्द्रियार्थाः' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च-उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हे'त्ति हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च, विपर्यये गुणमाहते चेव' इन्द्रियमनोऽर्थाः 'स्तोकमपि' स्वल्पमपि कदाचिद् दुःखं 'न' नैव वीतरागस्य उपलक्षणत्वाद्वीतद्वेषस्य
॥६३४||
Jain Education 14
For Private & Personal Use Only
W
ww.jainelibrary.org|