SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ % E0 % AS लावसन्ने, गाहग्गहीए महिसे व रन्ने, ३ ॥ एवं फासाभिलापे गाथा १३ ॥८६॥ मणस्स भावं गहणं०१॥ भावस्स मणं ग०२॥ भावेसु जो गेहिं० । रागाउरे कामगुणेसु गिहे, करेणुमग्गावहिए व नागे ३ ॥ एवं भावाभिलापे गाथा १३ ॥ ९९॥ ___ 'चक्खुस्से'त्यादि सूत्राण्यष्टसप्ततिः। तत्रापि चक्षुराश्रित्य त्रयोदश । 'चक्षुषः' चक्षुरिन्द्रियस्य रूप्यत इति रूपंवर्णः संस्थानं वा, गृह्यतेऽनेनेति ग्रहणं, कोऽर्थ?-आक्षेपकं, विशिष्टेन हि रूपेण चक्षुराक्षिप्यते तद् वदन्ति' अभिदधति तीर्थकृदादय इति गम्यते, ततः किमित्याह-तद्' इति रूपं रागः-अभिष्वङ्गस्तद्धेतुः-तदुत्पादकं 'तुः' पूरणे मनोज्ञमाहुः, तथा 'तदू' इति रूपमेव दोषस्त तुममनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष इति भावः, आह-एवं न कश्चित् सति रूपे वीतरागः स्यादत आह–'समस्तु' अर-2 क्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स 'वीतराग' इति तथाविधरागाभावतो वीतरागस्तदविनाभावित्वाद् द्वेषस्य तथैव वीतद्वेषश्च, इदमाकूतम्-यस्यैव रागद्वेषौ स्तस्तस्यैव तदुदीरकत्वेनानयोस्तजनकत्वमुच्यते न तु यः सम एव, तथा च न तावच्चक्षुस्तयोः प्रवर्त्तयेत् , कथञ्चित्प्रवर्त्तने वा समतामेवालम्वेतेत्युक्तं भवति, ननु यद्येवं है। रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, रूपे चक्षुन प्रवर्तयेदित्येवं तु न युक्तैव चक्षुपश्चिन्ता इत्याशङ्कयाह-रूपस्य चक्षुः गृहातीति ग्रहणं, बहुलवचनात्कर्तरि ल्युट्, तद्वदन्ति, तथा चक्षुषो रूपं गृह्यत इति O N Join Education in For Private & Personal Use Only RRjainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy