________________
RAAT
उत्तराध्य. तृष्णा हता यस्य न भवति लोभः, किमुक्तं भवति ?-लोभाभावात्तृष्णाऽभावः, तृष्णाग्रहणेनोक्तनीत्या रागद्वेषयो
स्थाद्र रुक्तत्वात्तयोश्च लोभक्षये सर्वथैवाभावाद्, अत एव प्राधान्यालोभस्य रागान्तर्गतत्वेऽपि पृथगुपादानं, दृश्यते हि बृहद्वृत्तिः
ना० ३२ प्रधानस्य सामान्योक्तावपि विशेषोत्यभिधानं, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, स तर्हि केन हत, ॥६२४॥ इत्याह-लोभो हतो यस्य न किञ्चनानि-द्रव्याणि सन्तीति गम्यते,सत्सु हि तेषु संभवत्यभिकाङ्क्षा तद्रूप एव च लोभः,
इयत्तु तत्सद्भावेऽपि लोभहननं भरतादीनां तत्कादाचित्कमित्यविवक्षितमेव, पठ्यते च-यस्य न किञ्चन, नास्ति
न किञ्चिद्विद्यते द्रव्यादिकमिति गम्यत इति सूत्रार्थः॥ सन्त्वेवं दुःखस्य मोहादयो हेतवो, हननोपायस्तेषां |किमयमेवोतान्योऽप्यस्ति ? इत्याशङ्कय सविस्तरं तदुन्मूलनापायं विवदिषुः प्रस्तावमारचयति
रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं।
जे जे उवाया पडिवजियव्वा, ते कित्तइस्सामि अहाणुपुब्धि ॥९॥ स्पष्टं, नवरं यदिह रागस्य प्रथममुपादानं पूर्व तु मोहस्य तत् मोहस्य रागद्वेषयोश्च परस्परायत्तत्वेन पूर्वापरभावहै स्थानियमात् , तथा 'उद्धर्तुकामेन' इत्युन्मूलयितुमिच्छता सह मूलानामिव मूलानां-तीनकषायोदयादीनां मोहप्र
कृतीनां जालेन-समूहेन वर्तत इति समूलजालस्तम् , एतच रागादीनां प्रत्येकं विशेषणम्, 'उपायाः' तदुद्धरण- ॥२४॥ हेतवः 'प्रतिपत्तव्याः' अङ्गीकर्तव्याः कर्तुमिति गम्यते, पठ्यते च-'अपाया परिवजियवा' इति 'अपायाः' तदुद्धरणप्रवृत्तानां विबन्धकारिणोऽर्थाः 'परिवर्जयितव्याः' परिहर्तव्या इति सूत्रावयवार्थः ॥ यथाप्रतिज्ञातमेवाह
Jain Education
For Private & Personel Use Only
Haw.jainelibrary.org