________________
SAUTOCOC
तम्हा खलुप्पमायं चइऊणं पंडिएण पुरिसेणं । दसणनाणचरित्ते कायवो अप्पमाओ उ ॥ ५२६ ॥
तस्मात् 'खलु' निश्चयेन प्रमादं त्यक्त्वा 'पण्डितेन' बुद्धिमता पुरुषेण उपलक्षणत्वात्स्यादिना च, दर्शनं च ज्ञानं च चारित्रं चेति समाहारस्तस्मिन् मुक्तिमार्गतया प्रागभिहिते 'कर्तव्यः' विधेयः 'अप्रमादः' उद्यमः 'तुः' अवधारणार्थ इत्यप्रमाद एव न तु कदाचित्प्रमादः, तस्यैवं दोषदुष्टत्वादिति गाथार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
अचंतकालस्स समूलयस्स, सव्वस्स दक्खस्स उ जो पमोक्खो।
तं भासओ मे पडिपुन्नचित्ता!, सुणेह एगग्गहियं हियस्थं ॥१॥ अन्तमतिक्रान्तोऽत्यन्तो, वस्तुनश्च द्वावन्तौ-आरम्भक्षणः समाप्तिक्षणश्च, तथा चान्यैरप्युच्यते-"उभयान्तापरिसाच्छिन्ना वस्तुसत्ता नित्यते" ति, तत्रेहारम्भक्षणा(०णलक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तः-अनादिः कालो यस्य
सोऽयमत्यन्तकालस्तस्य, सह मूलेन-कपायाविरतिरूपेण वर्तत इति समूलकः(कः)प्राग्वत्तस्य,उक्तं हि-"मूलं संसारस्स दाउ हुंति कसाया अविरती य” 'सर्वस्य' निरवशेषस्य, दुःखयतीति दुःख-संसारस्तस्य, असातं चेह दुःखं गृह्यते, अत्र
च पक्षे मूलं रागद्वेषौ, यः प्रकर्षण मोक्षयति-मोचयतीति प्रमोक्ष-आत्मनो दुःखापगमहेतुः, पूर्वत्र तुशब्दस्यावधारणा-12 | १ मूलं संसारस्य तु भवन्ति कषाया अविरतिश्च
CASCALSCRECAR
उत्तरा. १०४
For Private Personal Use Only