________________
उत्तराध्य.
बृहद्वृत्तिः
॥५२१॥
RCMC-NCRE
COCOCCCCCCCCCX
तं अन्नमन्नघायं जयघोसो पासिऊण पडिबुद्धो । गंगाओ उत्तरिउं समणाणं आगओ वसहि ॥ ४६८॥|2यज्ञीयासो समणो पवइओ निग्गंथो सवगंथउम्मुक्को । वोसिरिऊण असारे केसेहि समं परिक्वेसे ॥ ४६९ ॥
ध्यय.२५ पंचमहत्वयजुत्तो पंचिंदिअसंवुडो गुणसमिद्धो । घडणजयणप्पहाणो जाओ समणो समिअपावो ४७० 18 __आसामक्षरार्थः स्पष्ट एव, नवरं 'कासवसगोत्त'त्ति काश्यपकुलोत्पन्नाः काश्यपास्तैः समानं गोत्रं ययोस्तौ काश्यपसगोत्रौ 'छक्कम्मरय'त्ति पट् कर्माणि-यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकानि तेषु रतौ-आसक्तौ पटकर्मरतो, तथा द्वावपि 'यमलौ' युग्मौ उत्पन्नौ भाउय'त्ति भ्रातरौ 'संप्रीती' विद्यमानसम्यग्बाह्यप्रीती 'अन्योऽन्यमनुरक्तौ' आन्तरप्रीतियोगतः परस्परस्नेहवन्तौ, आगमः-श्रुतिस्मृत्यादिरूपस्तस्मिन् कुशलावागमकुशलौ, अतएव खदाररतौ। 'पहाइउंति स्त्रातुं । 'कुररेण' मार्जारनाम्ना पक्षिविशेषेण 'उक्खित्तोत्ति उत्क्षिप्तः, उत्क्षिप्य च कथं नामासौ म्रियतामिति पातितश्च भूमौ 'अक्कमिन्ति आक्रम्य-अवष्टभ्य । सर्पः कुररवशगतः-कुरराधीनतां प्राप्तः, 'चिंचियायंतंति चिंचिमिति कुर्वन्तं 'चण्डैः' बृहत्खण्डनात्रोटनतोऽत्यन्तरौद्रैः 'ग्रासैः'प्रतीतैः। 'तम्' इत्युक्तरूपमन्यो|ऽन्यघातं-कुररसर्पमण्डूकगतं 'पासिऊणं'ति दृष्ट्वा 'प्रतिबुद्धः' अहो ! दुरन्तोऽयं संसार इत्यादिपरिभावनया अवगततत्त्वः 'सः' इति जयघोषः समनाः-सहृदयो विशिष्टाभोगयुक्त इत्यर्थः 'प्रत्रजितः' हेयधर्मेभ्यो 'निर्ग्रन्थः' ग्रन्थ
॥५२१॥
For Private
Personal Use Only