SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ CARRANGAROSAROKARSANS |शब्दात्तथाविधनृपत्यादिपरिग्रहः, तैर्हि प्राणिहिंसोपलक्षित एवायं क्रियते, ततः स भावयज्ञफलाप्रसाधकत्वाद् द्रव्य| यज्ञ उच्यते, भावयज्ञमाह-'तपःसंयमेषु' प्रसिद्धेष्वेव 'यतना' तदनुष्ठानादरकरणरूपा भावे यज्ञः 'मुणितव्यः' प्रतिज्ञातव्यः, अर्हार्थे चायं कृत्यः, ततः स्वर्गादियज्ञफलप्रसाधकतयैष एव यज्ञः प्रतिज्ञातुमुचितो, न त्वन्यः, तस्य प्रत्युतानर्थहेतुत्वात् , जयघोषादनगाराद्विजयघोषस्य 'यज्ञकृत्ये' यज्ञक्रियायामागतात् जातमिति शेषः, ततश्च यज्ञस्यैव प्राधान्यविवक्षया 'ततः' इति यज्ञात् समुत्थितमिदमध्ययनं यज्ञीयमिति, तस्मादुच्यत इति शेष इति गाथात्रयार्थः ॥ एवं तावन्निक्षेप उक्तः, सम्प्रत्यनुगमावसरः, तत्रोपोद्घातनिर्युक्त्यनुगमान्तर्गतं किञ्चिदभिधित्सुराहवाणारसिनयरीए दो विप्पा आसि कासवसगुत्ता । धणकणगविउलकोसा छक्कम्मरया चउवेया ४६३/21 दोवि अ जमला भाउअ संपीआअन्नमन्नमणुरत्ता। जयघोसविजयघोसा आगमकुसला सदाररया ४६४४ अह अन्नया कयाई जयघोसो हाइउं गओ गंगं । अह पिच्छइ मंडूक्कं सप्पेण तहिं गसिजंतं ॥४६५॥ सप्पोऽवि अकुललेणं उक्खित्तो पाडिओ य भूमीए। सोऽविअकुललो सप्पं अक्कमिउं अच्छए तत्थ॥४६६॥ सप्पोऽवि कुललवसगओ मंडक्कं खाइ चिंचिआइयो सोऽवि अकुललो खायइ सप्पं चंडेहिं गासेहिं४६७/ PK中六卒六十六*小**4444六六六六人 Jain Education in For Private Personal Use Only Diw.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy