________________
बृहद्वृत्तिः
उत्तराध्य. अथ यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् ।
यज्ञीया
ध्यय.२५ ॥५२०॥
व्याख्यातं चतुर्विंशमध्ययनम् , अधुना पञ्चविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने प्रवचनमाहैतरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषचरितवर्णनाद्वारेण ब्रह्मगुणा उच्यन्त इत्य
नेनाभिसम्बन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाह नियुक्तिकृत्निक्खेवो जन्नंमि अचउक्कओ दुविहो य होइ दवमि।आगमनोआगमओ नोआगमओ अ सो तिविहो । जाणगसरीरभविए तवइरित्ते अ माहणाईसुं । तवसंजमेसु जयणा भावे जन्नो मुणेयवो॥ ४६१ ॥ जयघोसा अणगारा विजयघोसस्स जन्नकिच्चंमि । तत्तो समुट्ठियमिणं अज्झयणं जन्नइज्जति ॥ ४६२ ॥
॥२०॥ है निक्षेपो यज्ञे चतुष्कको नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतः प्राग्वत् , नोआगम-18/
तश्च 'स' इति यज्ञस्त्रिविधः ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तश्च, 'माहणाइसुन्ति माहनादीनां प्रक्रमाद् यज्ञ आदि
GARCARRORISEASEARS
Jain Education in
For Private 3 Personal Use Only
B.jainelibrary.org