SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. अथ यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् । यज्ञीया ध्यय.२५ ॥५२०॥ व्याख्यातं चतुर्विंशमध्ययनम् , अधुना पञ्चविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने प्रवचनमाहैतरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषचरितवर्णनाद्वारेण ब्रह्मगुणा उच्यन्त इत्य नेनाभिसम्बन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाह नियुक्तिकृत्निक्खेवो जन्नंमि अचउक्कओ दुविहो य होइ दवमि।आगमनोआगमओ नोआगमओ अ सो तिविहो । जाणगसरीरभविए तवइरित्ते अ माहणाईसुं । तवसंजमेसु जयणा भावे जन्नो मुणेयवो॥ ४६१ ॥ जयघोसा अणगारा विजयघोसस्स जन्नकिच्चंमि । तत्तो समुट्ठियमिणं अज्झयणं जन्नइज्जति ॥ ४६२ ॥ ॥२०॥ है निक्षेपो यज्ञे चतुष्कको नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतः प्राग्वत् , नोआगम-18/ तश्च 'स' इति यज्ञस्त्रिविधः ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तश्च, 'माहणाइसुन्ति माहनादीनां प्रक्रमाद् यज्ञ आदि GARCARRORISEASEARS Jain Education in For Private 3 Personal Use Only B.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy