SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ SACAREOGRAMOREGAON निर्व्यापारता वा वाक्काययोर्गुप्ति"रिति, तदनेन व्यापाराव्यापारात्मिका गुप्तिरुक्तेति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थ मुपसंहरन्नेतदाचरणफलमाह६ एया पवयणमाया, जे सम्म आयरे मुणी । सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ २७ ॥ त्तिबेमि ॥ ॥ पवयणमायरं अज्झयणं ॥ स्पष्टमेव । नवरं, 'सम्यकू' अवपरीत्येन न तु दम्भादिनेति सूत्रार्थः ॥ इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तो|ऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यकृतायां शिष्यहितायां चतुविशमध्ययनं समाप्तमिति ॥ २४ ॥ -%A4%A3-15ARASHASHASHA Y-STRAPTER- STREESTRA.DRA-STRAORAERASTRAT OR श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी० शिष्य. प्रवच० नाम चतुर्विंशतितममध्ययनं समाप्तम् ॥ JECE NE-PKA Jain Education inte For Private Personel Use Only mainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy