SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्रमादस्थानाख्यं द्वात्रिंशमध्ययनम् ॥ 545%% %A5% व्याख्यातं चरणविधिनामकमेकत्रिंशमध्ययनम् ,इदानी द्वात्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने नेकधा चरणमभिहितं, तच प्रमादस्थानपरिहारत एवासेवितुं शक्यं, तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चत्वार्यनुयोगद्वाराणि यावन्नामनिष्पन्ननिक्षेपस्तावत्पूर्ववदेवेति मनस्याधाय नामनिष्पन्ननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेवो अपमाए चउवि० जाणग० तवइरिते अ मजमाईसु । निदाविकहकसाया विसएसु भावओ पमाओ ॥ ५२० ॥ 3 नाम ठवणादविए खित्तद्धा उड्ड उवरई वसही। संजमपग्गहजोहे अयलगणणसंधणा भावे ॥५२१॥|| | णिक्खेवेत्यादिगाथास्तिस्रः सुगमा एव, नवरं 'मजमाईसुत्ति मकारोऽलाक्षणिको मदयतीति मद्यं-काष्ठपिष्ट* निष्पन्नमादिशब्दादासवादिपरिग्रहः एतानि, सुब्व्यत्ययाच प्रथमार्थे सप्तमी, भावप्रमादहेतुत्वाव्यप्रमादः, 'निद्रा in Education For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy