________________
चरणवि.
बृहद्वृत्तिः
ध्य०३१
४ वहाणे य ४, सिक्खा ५ णिप्पडिकम्मया ६ ॥१॥ अण्णाणया ७ अलोभे य ८, तितिक्खा ९ अजवे १० सुई उत्तराध्य.
११ । सम्मदिट्ठी १२ समाही य १३, आयारे १४ विणओवए १५॥२॥ धिईमई य १६ संवेगो १७, पणिही
१८ सुविही १९ संवरे २० । अत्तदोसोवसंहारे २१, सबकामविरत्तया २२ ॥३॥पञ्चक्खाणे २३ विउस्सग्गे २४, ॥६१८॥
अप्पमाए २५ लवालवे २६ । झाणं २७ संवरजोगे २८ य, उदए मारणंतिए २९ ॥४॥ संगाणं च परिण्णाया ३०, पायच्छित्तकरणे इय ३१ । आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥५॥" ततो द्वन्द्वे सिद्धादिगुणयोगाः सिद्धातिगुणयोगा वा तेषु, 'तित्तीसासायणासु यत्ति त्रयस्त्रिंशत्सङ्ख्याखाशातनासु चोक्तशब्दार्थाखर्हदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु रत्नाधिकस्य पुरतः शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु यो भिक्षुर्यतते यथायोगं
सम्यश्रद्धानासेवनावर्जनादिनेत्येकोनविंशतिसूत्रार्थः ॥ अध्ययनार्थ निगमयितुमाहहै इइ एएसु जे भिक्खू, ठाणेसु जयई सया। खिप्पं से सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ २१॥ त्तिवेमि ॥
॥चरणविहिजं ॥३१॥ 'इती' त्यनेन प्रकारेण 'एतेष' अनन्तरोक्तरूपेष 'स्थानेष' असंयमादिष यो भिक्षः 'यतते' उक्तन्यायेन यत्नवान दाभवति सदा क्षिप्रं स सर्वसंसाराद्विप्रमुच्यते पण्डित इति सूत्रार्थः । इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । अवसितWश्चानुयोगो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायामेकत्रिंशं चरणविध्यध्ययनं समाप्तमिति॥
CCCCCCCCCCCCC4
॥६१८॥
Jain Educatio
n
al
For Private & Personel Use Only
साwww.jainelibrary.org