SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ASIAXXX अद्धाणंमि पवेसित्ता, जो धणं हरइ पाणिणं २२। वीसंभेत्ता उवाएणं, दारे तस्सेव लुब्भति २३ ॥११॥ अभिक्खमकु|मारे उ, कुमारेऽहन्ति भासए २४ । एवमबंभयारिं बंभयारित्ति भासए २५ । ॥ १२॥ जेणेवेसरीयं णीए, वित्ते तस्सेव लुब्भए २६ । तप्पहावुट्टिए वावि, अन्तरायं करेति से २७ । ॥ १३॥ सेणावतिं पसत्थारं, भत्तारं वावि हिंसए । रहस्स वावि णिगमस्स, णायगं सेडिमेव वा २८ ॥ ॥१४॥ अपस्समाणो पस्सामि, अहं देवत्ति वा वए २९ । अवण्णेणं च देवाणं, महामोहं पकुवति ३० । ॥१५॥" यो भिक्षुर्यतते तत्परिहारद्वारतः। सिद्धाः-सिद्धिपदप्राप्तास्तेषामादौप्रथमकाल एवातिशायिनो वा गुणाः सिद्धादिगुणाः सिद्धातिगुणा वा-संस्थानादिनिषेधरूपा एकत्रिंशत् , उक्तं हि| "पडिसेहणसंठाणे वण्ण गंधरसफासवेए य । पणपणदुपणद्वतिहा इगतीसमकायऽसंगऽरुहा ॥१॥ अहवा कम्मे णव दरिसणंमि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया खीणभिलावेण इगतीसं ॥२॥" तथा 'जोग'-12 त्ति पदैकदेशेऽपि पदप्रयोगदर्शनाद् योगसङ्ग्रहा योगाः-शुभमनोवाक्कायव्यापाराः सम्यग् गृह्यन्ते-खीक्रियन्ते ते आलोचनानिरपलापादयो द्वात्रिंशत् , उक्तं हि-"आलोयणा १ निरवलावे २, आवईसु दढधम्मया ३। अणस्सिओ-4 १ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम् । विश्रमभ्योपायेन दारेषु तस्य लुभ्यति ॥१शा अभीक्ष्णमकुमारोऽपि कुमारोऽहमिति भाषते । एवमब्रह्मचार्यपि ब्रह्मचारीति भाषते २५ ॥१२॥ येनैवैश्वर्य प्रापितो वित्ते तस्यैव लुभ्यति। तत्प्रभावोत्थितश्चापि अन्तरायं करोति तस्य ॥१३॥ सेनापतिं प्रशास्तारं भर्तारं वा विहिनस्ति । राष्ट्रस्य वापि निगमस्य, नायकं श्रेष्टिनमेव वा ॥१४॥ अपश्यन् पश्याम्यहं देवानिति वा वदेत् ।। अवर्णेन च देवानां महामोहं प्रकरोति ॥ १५ ॥ Jain Education a l For Private Personal Use Only Jilww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy