SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६१७॥ Jain Education पाणिणं ५ । साहारणे गिलाणंमि पहूकिचं ण कुवति ६ ॥ ३ ॥ साहुं अकम्मधम्मो उ, जो भंसेज्ज उचट्ठियं ७ । णेयाउयस्स मग्गस्स, अवगारंमि वहति ॥ ४ ॥ जिणाणणंतनाणीणं, अवण्णं जो पभासए । आयरियउवज्झाए, खिंसए मंदबुद्धि ९ ॥ ५ ॥ तेसिमेव य णाणीणं, सम्मं णो परितप्पई १० । पुणो पुणो अहिगरणं, उप्पाए | ११ तित्थभेयए १२ ॥ ६ ॥ जाणं आहम्मिए जोए, पउंजति पुणो पुणो १३ । कामे वमित्ता पत्थे, इहsण्ण| भविए इ वा १४ ॥ ७ ॥ अभिक्खं बहुस्सुएऽहंति, जे भासतऽबहुस्सुए १५ । तहा य अतवस्सीवि, जे तवस्सित्तिहं वए १६ ॥ ८ ॥ जायतेएण बहुजणं, अन्तोधूमेण हिंसए १७ । अकिञ्चमप्पणा काउं, कयमेएण भासते १८ ॥ ९ ॥ |णिय डुवहिपणिहीए पलियंचे सायजोगजुत्ते य १९ । बेइ सवं मुसं वयसि २०, अज्झीणं झंझए सया २१ । ॥ १० ॥ १ प्राणिनाम् । साधारणे ग्लाने प्रभुकार्य न करोति || ३ || साधुमधर्मकर्मा तु यो भ्रंशयति उपस्थितं । नैयायिकस्य मार्गस्यापकारे वर्त्तते ॥ ४ ॥ | जिनानामनन्तज्ञानिनामवज्ञां यस्तु प्रभाषते । आचार्योपाध्यायान् खिंसति मन्दबुद्धिकः ॥ ५ ॥ तेषामेव च ज्ञानिनां सम्यक् नो प्रतिचारं | करोति । पुनः पुनरधिकरणमुत्पादयति तीर्थभेदकश्च ॥ ६ ॥ जानन् आधर्मिकान् योगान् प्रयुणक्ति पुनः पुनः । कामान् वान्त्वा प्रार्थयते || इहान्यभविकान् वा ॥ ७ ॥ अभीक्ष्णं बहुश्रुतोऽहमिति यो भाषतेऽबहुश्रुतः । तथा चातपस्वीति यस्तपव्यहमिति वदति ॥ ८ ॥ जाततेज| सा बहुजनमन्तर्धूमेन हिनस्ति । अकृत्यमात्मना कृत्वा कृतमेतेनेति भाषते ॥ ९ ॥ निकृत्युपधिप्रणिधिकः परिकुञ्चकः सातियोगयुक्तश्च । ब्रूते सर्व मृषा वदसि अक्केशं केशयति सदा ॥ १० ॥ For Private & Personal Use Only चरणवि ध्य० ३१ ॥६१७॥ ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy