SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Jain Education In | | सणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिक्कसत्तया १७ भावण २४ विमुत्ती २५ ॥१॥” “उग्धाय २६ मणुग्धायं २७ आरोवण २८ तिविहमो निसीहं तु । इह अट्ठावीसविहो आयारपकप्पनामो उ || १ ||" मासिक्याद्यारोपणात्मके | वा समवायाङ्गाभिहितेऽष्टाविंशतिविधे प्रकल्पे 'तथैव' तेनैव यथावदासेवनाप्ररूपणादिना प्रकारेण 'तुः' समुच्चये भिक्षु| र्यतते ॥ पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसञ्जनानि प्रसङ्गाः - तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः, ते चाष्टाङ्गनिमित्तसूत्रादिविषयभेदादेकोनत्रिंशत्तेषु, उक्तं हि - "अट्ठनिमित्तंगाई दिव्युप्पायंत लिक्ख भोमं च । अंगं सरलक्खण वं| जणं च तिविहं पुणोके कं ॥ १ ॥ सुत्तं वित्ती तह वित्तियं च पावसुय अउणतीसविहं । गंधवनट्टवत्थं आउं धणुवेय संजुत्तं ॥ २ ॥” मोहो- मोहनीयं तिष्ठति - कोऽर्थः ? - निमित्ततया वर्त्तते एतेष्विति मोहस्थानानि - वारिमध्यावमन्मत्रसप्राणमारणादीनि त्रिंशत्तेषु, उक्तं हि - "वांरिमज्झेऽवगाहित्ता, तसे पाणे य हिंसति । छाएउ मुहं हत्थेणं, अंतोणाई गलेरवं २ ॥१॥ सीसा - | वेढेण वेढित्ता, संकिलेसेण मारए । सीसम्मि जे य आहंतु, दुहमारेण हिंसए ४ ॥२॥ बहुजणस्स णेयारं, दीवं ताणं च १ अष्टौ निमिताङ्गानि दिव्यमौत्पातं आन्तरिक्षं भौमं च । आङ्गं स्वरलक्षणे व्यञ्जनं च त्रिविधं पुनरेकैकम् ॥ १ ॥ सूत्रं वृत्तिस्तथा | वार्त्तिकं च पापश्रुतमेकोनत्रिंशद्विधं । गान्धर्वनाट्यवास्त्वायुर्धनुर्वेदसंयुक्तम् ॥ २ ॥ २ वारिमध्येऽवगाह्य त्रासान् प्राणान् विहिंसति । छादयित्वा मुखं हस्तेनान्तर्नादं ग्रीवारखं (गले) ॥ १ ॥ शीर्षावेष्टेन वेष्टयित्वा संक्लेशेन मारयेत् । शीर्षे आहत्य च दुःखमारेण हिनस्ति ||२|| बहुजनस्य नेतारं द्वीपं त्राणं च For Private & Personal Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy