SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ तपोमार्ग तिमाह गत्य०३० उत्तराध्य. निःसङ्गता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः 'इतः' बाबतपोऽभिधानादनन्तरं 'वक्ष्यामि' अभिधासे 'अणुपुब्बसो'त्ति आनुपूयेति सूत्रार्थः ॥प्रतिज्ञातमाह बृहद्धृत्तिः पायच्छित्तं विणओ, वेवावच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो॥३०॥ ॥६०८॥ अक्षरार्थः सुगम एव, भावार्थ तु सूत्रत एवाह सूत्रकृत् आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अभुट्टाणं अंज(णंज)लिकरणं, तहेवासण दायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ ३२ ॥ आयरियमाईयंमि, वेयावच्चे य दसविहे । आसेवणं जहाथाम, वेयावच्चं तमाहियं ॥ ३३ ॥ वायणा पुच्छदाणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ अहरुदाणि वजित्ता, झा इज्जा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए (वयन्ति)॥ ३५॥ सयणासण ठाणे वा, जे उ ४|भिक्खू ण वावरे । कायस्स विउस्सग्गो, छट्टो सो परिकित्तिओ॥ ३६॥ | आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरं, तदहत्यालोचनाह-यत् पापमालोचनात एव शु-| ध्यति, उक्तं हि-"आलोयणमरिहंति आ मजा लोयणा गुरुसगासेज पाव विगडिएणं सुज्झइ पच्छित्तपढमेयं ॥१॥"| १ आलोचनाहमिति आङमर्यादायामालोचना गुरुसकाशे । यत् पापं विकटनेन शुध्यति प्रायश्चित्तं प्रथममिदम् ॥१॥ ALSOCESSACSCCAS ॥६०८॥ Jain Education inmalin For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy