________________
तपोमार्ग
तिमाह
गत्य०३०
उत्तराध्य. निःसङ्गता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः
'इतः' बाबतपोऽभिधानादनन्तरं 'वक्ष्यामि' अभिधासे 'अणुपुब्बसो'त्ति आनुपूयेति सूत्रार्थः ॥प्रतिज्ञातमाह बृहद्धृत्तिः
पायच्छित्तं विणओ, वेवावच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो॥३०॥ ॥६०८॥ अक्षरार्थः सुगम एव, भावार्थ तु सूत्रत एवाह सूत्रकृत्
आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अभुट्टाणं अंज(णंज)लिकरणं, तहेवासण दायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ ३२ ॥
आयरियमाईयंमि, वेयावच्चे य दसविहे । आसेवणं जहाथाम, वेयावच्चं तमाहियं ॥ ३३ ॥ वायणा पुच्छदाणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ अहरुदाणि वजित्ता, झा
इज्जा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए (वयन्ति)॥ ३५॥ सयणासण ठाणे वा, जे उ ४|भिक्खू ण वावरे । कायस्स विउस्सग्गो, छट्टो सो परिकित्तिओ॥ ३६॥ | आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरं, तदहत्यालोचनाह-यत् पापमालोचनात एव शु-| ध्यति, उक्तं हि-"आलोयणमरिहंति आ मजा लोयणा गुरुसगासेज पाव विगडिएणं सुज्झइ पच्छित्तपढमेयं ॥१॥"| १ आलोचनाहमिति आङमर्यादायामालोचना गुरुसकाशे । यत् पापं विकटनेन शुध्यति प्रायश्चित्तं प्रथममिदम् ॥१॥
ALSOCESSACSCCAS
॥६०८॥
Jain Education inmalin
For Private
Personel Use Only