________________
SH ओमोअरणं पंचहा, समासेण वियाहियं । व्वओ खित्तकालेणं, भावेणं पजवेहि य ॥१४॥जो जस्स
उ आहारो, तत्तो ओमं तु जो करे । जहन्नेणेगसित्थाई, एवं व्वेण ऊ भवे ॥१५॥ गामे नगरे तह राय-|| हाणिनिगमे य आगरे पल्ली । खेडे कब्बडदोणमुहपट्टणमडंबसंबाहे ॥१६॥ आसमपए विहारे संनिवेसे
समायघोसे य । थलिसेणाखंधारे सत्थे संवट्ट कोहे य ॥१७॥ वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं । त कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥ १८॥ पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संवुक्कावट्टाय-8 यगंतुंपच्छागया छट्ठा ॥ १९॥ दिवसस्स पोरिसीणं चउण्हंपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥२०॥ अहवा तइयपोरिसीए, ऊणाए घासमेसंतो। चउभागूणा एवा, एवं कालेण ऊ भवे ॥२१॥ इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अण्णयरेणं च वत्थेणं ॥ २२॥ अण्णेण विसेसेणं वण्णेणं भावमणुमुअंते उ । एवं चरमाणा खलु भावोमोणं मुणेयव्वं ॥२३॥
दव्वे खित्ते काले भावंमि य आहिया उ जे भावा । एएहिं ओमचरओ पजवचरओ भवे भिक्खू ॥ २४ ॥ KI तत्रावम-न्यूनमुदरं-जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य-न्यूनोदरता, पठन्ति च-'ओमोयरण'न्ति तत्र
चावमं च तदुदरं चावमोदरं तस्मात्करोत्यर्थे णिचि ल्युटि चाबमोदरणम् , अवमोदरकरणमित्यर्थः, तच्च 'पंचह'त्ति है 'पञ्चधा' पञ्चप्रकारं 'समासेन' सङ्केपेण व्याख्यातं, पञ्चधात्वमेवाह-'द्रव्यत' इति द्रव्यात् हेतौ पञ्चमी, क्षेत्रं च
SAGAR
Jain Education inte
For Private & Personal Use Only
Prjainelibrary.org