________________
गत्य०३०
उत्तराध्य. होजाहि ॥ १॥ एएहिं कारणेहिं वाघाइममरण होइ बोद्धव्वं । परिकम्ममकाऊणं पञ्चक्खाई ततो भत्तं ॥२॥", तपोमार्ग
तथा निर्हरणं निर्हारो-गिरिकन्दरादिगमनेन ग्रामादेवहिर्गमनं तद्विद्यते यत्र तन्निारि तदन्यदनिहारि यदुत्थाबृहद्वृत्तिः
तुकामे जिकादौ विधीयते, एतच प्रकारद्वयमपि पादपोपगमनविषयं, तत्प्रस्ताव एवागमेऽस्याभिधानात्, तथा 5 ॥६०३॥ चागमः-"पवजाई काउं णेयव्वं जाव होयवोच्छित्ती। पंच तुले काऊण य सो पाओगमपरिणतो य ॥३॥
तं दुविहं णायव्वं णीहारिं चेव तहमणीहारिं । बहिया गामाईणं गिरिकंदरमाइ णीहारिं ॥ ४ ॥ वइयाइसु जं| ह अंतो उठेउमणाणं ठाइ अणिहारिं । कम्हा ? पायवगयाणं जं उवमा पायवेणऽत्थं ॥५" आहारः-अशनादिस्त
च्छेदः-तन्निराकरणम् , आहारच्छेदश्च द्वयोरपि सपरिकर्मापरिकर्मणोर्निहार्यनिहारिणोश्च सम इति शेषः, उभयत्र तयवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकार्थः ॥ उक्तमनशनमूनोदरतामाह| १. तेन ॥ १ ॥ एतैः कारणैर्व्याघातिमं मरणं भवति बोद्धव्यम् । परिकांकृत्वा प्रत्याख्याति ततो भक्तम् ॥ २ ॥ २ प्रवज्यादि कृत्वा
नेयं यावद्भवत्यव्युच्छित्तिः । पञ्च तुलनाः कृत्वा च स पादपोपगमने परिणतश्च ॥ ३॥ तहिविधं ज्ञातव्यं निहार्यनिहारि चैव तथा । दिबहि मादेर्गिरिकन्दरादौ निर्झरि ॥४॥ ब्रजिकादिषु यदन्तः उत्थातुमनसि तिष्ठति अनिर्झरि । कस्माद् ? पादपोपगतानां यदुपमा
पादपेनात्र ॥४॥
॥६०३॥
JainEducation international
For Private
Personel Use Only