________________
तपोमार्ग
गत्य०३०
उत्तराध्य. य वग्गवग्गो उ पंचमो छट्टओ पइन्नतवो। मणइच्छियचित्तत्थो नायब्वो होइ इत्तरिओ ॥ ११॥ जा सा
दि अणसणा मरणे, दुविहा सा वियाहिया । सवीयारमवीयारा, कायचिट्ठ पई भवे ॥१२॥ अहवा सपरिबृहद्वृत्तिः
कम्मा अपरिकम्मा य आहिया । नीहारिमणीहारी आहारच्छेअओ दुसुवि ॥ १३ ॥ ॥६००॥ | 'इत्तरिय'त्ति इत्वरमेवेत्वरकं-खल्पकालं नियतकालावधिकमिति योऽर्थः,मरणावसानः कालो यस्य तन्मरणकालं
प्राग्वन्मध्यपदलोपी समासः, यावजीवमित्यर्थः, तथा मरणं कालः अवसरो यस्य तन्मरणकालं 'चः' समुच्चये, अश्यमाते-भुज्यत इत्यशनमशेषाहाराभिधानमेतत् , उक्तं हि-"सबोऽवि य आहारो असणं सबोऽवि वुच्चए पाणं ।
सबोऽवि खाइमंपि य सव्वोऽविय साइमं होइ ॥१॥" ततश्चाविद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं । 'द्विविधं' द्विप्रकारं भवेत् , तत्र 'इत्तरिय'त्ति इत्वरकं सहावकाङ्कया-घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्तत इति सावकाएं निष्क्रान्तमाकाजातो निराकावं, तजन्मनि भोजनाशंसाभावात् , तुशब्दस्य भिन्नक्रमत्वाद् द्वितीयं पुनमरणकालं, पाठान्तरतश्च निरवकाचं द्वितीयम् । 'यथोद्देशं निर्देश'इति न्यायत इत्वरकानशनस्य | भेदानाह-यत्तदित्वरकं तपः-इत्वरकानशनरूपमनन्तरमुक्तं तत् 'समासेन' सङ्केपेण पड्डिधं, विस्तरेण तु बहुतरभेदमिति भावः ॥ पड्डिधत्वमेवाह-'सेढितवो' इत्यादि, अत्र च श्रेणिः-पतिस्तदुपलक्षितं तपः श्रेणितपः,
१ सर्वोऽपि चाहारोऽशनं सर्वमप्युच्यते पानम् । सर्वमपि खाद्यमेव खाद्यं सर्वमपि च ॥ १॥
AAMCESCACARSAA
॥६००॥
हस्तदुपलक्षितं तपत बहुत-2/
MAKAS
वाद्यं सर्वमपि च ।।
Jan Education Intema
For Private
Personel Use Only