________________
उत्तराध्य.
बृहद्वृत्तिः
॥५९७ ॥
त्यागा विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं, ताभिः किमुक्तं भवति ? - सर्वथा परिशाटेन, न तु यथा पूर्व सङ्घातपरि| शाटाभ्यां देशत्यागतः, 'विप्पज हित्ता' विशेषेण प्रहाय - परिशाट्य, उक्तं हि - " ओरालियाहिं सच्चाहिं चयइ विष्पजह - ण्णाहि जं भणियं । णिस्सेसतया ण जधा देसच्चाएण सो पुवं ॥ १ ॥" चशन्दोऽत्रौदयिकादिभावनिवृत्तिमस्यानुक्तामपि समुच्चिनोति, यत उक्तम्- "तस्सोदइयाभावा भवत्तं च विणियत्तए जुगवं । सम्मत्तनाणदंसणसुहसिद्धत्ताणि | मोत्तूणं ॥ १ ॥ " ऋजुः - अवक्रा श्रेणिः - आकाशप्रदेशपतिस्तां प्राप्त ऋजुश्रेणिप्राप्तः अनुश्रेणिगत इतियावत्, 'अफुसमाणगई 'त्ति अस्पृशद्गतिरिति, नायमर्थो यथा नायमाकाशप्रदेशान्न स्पृशति अपि तु यावत्सु जीवोऽवगाढ|स्तावत एव स्पृशति न तु ततोऽतिरिक्तमेकमपि प्रदेशम् 'ऊर्द्धम्' उपरि 'एकसमयेन' द्वितीयादिसमयान्तरास्प|र्शेन 'अविग्रहेण' वक्रगतिरूपविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति अनुश्रेणिप्राप्त इत्य| नेन गतार्थत्वेऽपि पुनरभिधानं, 'तत्र' इति विवक्षिते मुक्तिपद इतियावत् 'गंत 'त्ति गत्वा 'साकारोपयुक्तः ' ज्ञानो|पयोगवान् सिद्ध्यतीत्यादि यावदन्तं करोतीत्यादि प्राग्वत्, उक्तं च- "उजुसेटिं पडिवण्णो समयपएसंतरं अफुस| माणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥ १ ॥” इति द्वासप्ततिंसूत्रार्थः । इह च चूर्णिकृता - " सेलेसी१ चत्तारि कम्मंसे खवेईत्यतः सूत्रपार्थक्यं ज्ञेयमत एवादौ त्रिसप्ततिप्रश्नाङ्काः त्रिसप्ततिसूत्राणीत्युपक्रमश्च, सूत्रसंख्या तु द्वासप्ततिरिति अतो द्वासप्ततिसूत्रार्थः इत्युपसंहारः, मन्ये चात एवाकर्मताफलदर्शकं चूर्णिकृन्मतं सूत्रविषयं मतान्तरमुपादर्शि सूरिणा ।
Jain Education International
For Private & Personal Use Only
सम्यक्त्व
पराक्रमा.
२९
॥५९७॥
www.jainelibrary.org