________________
ACCORMATICOMAL
स्तत्समुच्छिन्नक्रियं न निवर्त्तते कर्मक्षयात्प्रागित्येवंशीलम् अनिवर्त्ति शुक्तध्यानचतुर्थभेदरूपं 'ध्यायन्' शैलेश्यवस्थामनुभवन्निति भावः, इखाक्षरोचारणं च न विलम्बितं द्रुतं वा किन्तु मध्यममेव गृखते, यत आह-"हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ॥१॥" एवंविधश्च यत्कुरुते तदाह'वेदनीयं' सातादि 'आयुष्कं' मनुष्यायुः 'नाम' मनुजगत्यादि 'गोत्रं च' उच्चैर्गोत्रम् 'एए'त्ति एतानि चत्वार्यपि | 'कम्मंसित्ति सत्कर्माणि युगपत्क्षपयति, एतत्क्षपणान्यायश्च भाष्यगाथाभ्योऽवसेयः, ताश्चेमाः-"तयसंखेजगुणाए गुणसेढीऍ रइयं पुराकम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥१॥ सवं खवेति तं पुण णिल्लेवं किंचि दुचरिमे समए । किंचिच्च होइ चरिमे सेलेसीए तयं वोच्छं ॥२॥ मणुयगइजाइतसवायरं च पजत्तसुभयमाएजं । अण्णयरवेयणिजं णराउमुच्चं जसो णामं ॥३॥ संभवतो जिणणामं णराणुपुत्री य चरिमसमयम्मि । सेसा जिण-1 संतातो दुचरिमसमयंमि णिटुंति॥४॥"'ततः' इति वेदनीयादिक्षयानन्तरम् 'ओरालियकम्माई च'त्ति औदारिककामणे शरीरे उपलक्षणत्वात्तैजसं च 'सबाहिं विप्पजहणाहिन्ति 'सर्वाभिः' अशेषाभिर्विशेषेण विविधं वाप्रकर्षतोहानयः
१ तदसंख्यगुणया गुणश्रेण्या रचितं पुराकर्म। समये २ क्षपयन् कर्म शैलेशीकालेन ॥१शा सर्व क्षपयति तत्पुनर्निर्लेप किञ्चितिचरमे समये किञ्चिञ्च भवति चरमे शैलेश्यास्तद्वक्ष्ये ॥२॥ मनुजगतिजातित्रसबादरं च पर्याप्तसुभगमादेयम् । अन्यतरवेदनीयं नरायुरुच्चैर्यशोनाम ॥३॥ संभवतो जिननाम नरानुपूर्वी च चरमे समये । शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति ॥ ४ ॥
उत्तरा.
For Private Personal Use Only
I
ainelibrary.org