SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ **** उत्तराध्य. प्रवचनमा वृदृत्तिः त्राख्यमू. ॥५१८॥ २४ **** स्थण्डिल इति शेषः, 'उच्चारादीनि' उक्तरूपाणि 'व्युत्सृजेत्' परिष्ठापयेत् । इह चोचारं प्रश्रवणमित्यादायुक्तेऽपि है पुनरुच्चारादीनीत्यभिधानं विस्मरणशीलस्मरणार्थमदुष्टमेवेति सूत्रचतुष्टयार्थः ॥ सम्प्रत्युक्तमुपसंहरन् वक्ष्यमाणार्थसम्बन्धाभिधानायाह एयाओ पंच समिईओ, समासेण वियाहिया । इत्तो उतओ गुत्तीओ, वुच्छामि अणुपुब्बसो॥१९॥ निगदसिद्धं, नवरम् 'एत्तो'त्ति अतश्च समितिप्रतिपादनानन्तरं 'तओ'त्ति तिस्रः 'अणुपुचसो'त्ति आर्षत्वादानुपा क्रमेणेत्यर्थः ॥ तत्राद्यां मनोगुप्तिमाह सच्चा तहेव मोसा च, सचामोसा तहेव य । चउत्थी असचमोसा य, मणगुत्ती चउबिहा ॥२०॥ संरंभसमारंभे, आरंभे य तहेव य । मणं पवट्टमाणं तु, नियत्तिज जयं जई ॥ २१॥ सयः-अर्थात्पदार्थम्यो हितो-यथावद्विकल्पनेनाप्तः सत्यो मनोयोगस्तद्विपया मनोगुप्तिरप्युपचारात्सत्या, तथैव मृषा च-तद्विपरीतमनोयोगविपया, 'सत्यामृषा' उभयात्मकमनोयोगगोचरा, तथैव चेति समुच्चये, चतुर्थी 'असत्यामृपा' उभयखभावविकलमनोदलिकव्यापाररूपमनोयोगगोचरा मनोगुप्तिः, प्रक्रमाच सर्वत्रै योजना, उपसंहारमाह-मनोगुप्तिः 'चतुर्विधा' उक्तभेदतश्चतुर्भेदा, अस्या एव खरूपं निरूपयन् काक्वोपदेष्टुमाह-संरम्भः-सङ्कल्पः स च मानसः; तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोचाटनादिनिबन्धनं ध्यानम् , ********* Jain Education in For Private & Personal Use Only Tww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy