________________
XORASAKSAMAAARI
तयाऽऽयुष्कवर्जाः सप्त कर्मप्रकृतीः 'धणियंति बाढं बन्धन-श्लेपणं तेन बद्धा निकाचिता इत्यर्थः 'शिथिलबन्धनवद्धाः' किश्चिन्मुत्कलाः, कोऽर्थः ?-अपवर्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्याः, तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् , उक्तं हि-"तवसा उ निकाइयाणंपि"त्ति, दीर्घकालस्थितिका हखकालस्थितिकाः प्रकरोतीति, शुभाध्यवसायवशास्थितिख(क)ण्डकापहारेणेति भावः, एतचैवं, सर्वकर्मणामपि स्थितेरशुभत्वात् , यत उक्तम्-"संवासिपि ठितीओ सुभासुभाणंपि होति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ॥१॥" तीव्रानुभावाश्चतुःस्थानिकरसत्वेन मन्दानुभावाः त्रिस्थानिकरसत्वाद्यापादनेन प्रकरोति, इह चाशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभाशुभतीवा(वमन्दानुभावहेतुत्वात् , उक्तं हि-"सुभपयडीण विसोही[ए]तिवमसुभाण संकिलेसेणं । अन्नं हिऽविसोहीए"त्ति, शुभभावेन तीव्रमित्यनुभागं वनातीति प्रक्रमः, क्वचिदिदमपि दृश्यते-“बहु|पएसग्गाओ अप्पपएसग्गातो करेति" ननु केनाभिप्रायेणायुष्कवर्जाः सप्तेत्यभिधानं १, शुभायुप एव संयतस्य सम्भदवात् , तस्यैव चानुप्रेक्षा तात्त्विकी, न च शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, संक्लेशहेतुकत्वात्तस्य, आहशुभायुर्वन्धोऽप्यस्याः किं न फलमुक्तम् ?, उच्यते, आयुष्कं च कर्म स्थानाति, तस्य विभागादिशेषायुष्कताया
१ तपसा तु निकाचितानामपि २ सर्वासामपि स्थितयः शुभाशुभानामपि भवन्त्यशुभाः। मनुष्यतिर्यग्देवायूंपि च मुक्त्वा शेषाणाम् ॥१॥ 8|३ शुभप्रकृतीनां विशुद्ध्या तीनमशुभानां संक्लेशेन । अन्यं हि अविशुद्ध्या ।। ४ वहुप्रदेशामा अल्पप्रदेशाग्राः करोति
उत्तराध्य.९८
For Private Personel Use Only
Glliainelibrary.org